पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ पटकः] महादेवकृतबैजयन्तींव्याख्यासमेतम् । यथा स्यादिति सप्रयोजनं दक्षिणादित्रयेण संवध्यत उत्तरत्रानुवर्तते च । दक्षिणादान स्वत्वत्यागरूपं नास्वामिनः संभवति । सामर्थ्यमपि श्रुत्यो बाध्यतेऽनङ्वान्होत्रा देय इत्यादिना । भष्टाङ्गमैथुनत्यागो ब्रह्मचर्य तथनमानसंस्कार एव समारूपायाः साम- येन बाधात् । ऋस्विजां हि ब्रह्मचर्यामावेऽपि कर्तृत्वसंभवात् । तस्माद्दीक्षासंस्कार- वस्वामिनः संस्कार इति भवत्यदृष्टार्थः संस्कारो यजमानस्यैव । अत एव लिन समाख्यानाधे पति योऽस्यासनाधास्यमानो भवति स एतां रात्रि ब्रह्मचर्य परतीत्य- पब्रिह्मचर्यविधानम् । यत्र कुत्रापि वेदे पठितानां मन्त्राणां जपं पन्या अपि । वक्ष्यति च धर्मेषु नहि प्रवसति यजमाने पल्या नैमिसिकेषु दानेषुः स्तेयमुपदिशन्तीति तस्या भपि स्वाम्यमस्त्येवेति प्रवसति यजमाने दक्षिणादानं पत्न्याऽपि कार्य वरो देयः । छिन्दस्माणि दयादित्यादिना विहित स्कन्नादिनिमित्तं दानमपि दक्षिणाशब्देन. प्रदेय- मात्रग्रहणात् । जपानां विधिसिद्धं दर्शयति-

प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति ।

यजमान इत्यनुवर्तते । मन्त्रप्रयोक्कुरात्मानं प्रतिपाद्यत्वमागच्छन्तीति प्रतीच इष्टप्रा- धनास्ताः प्रतिपाद्यत्वेन येषां मन्त्राणां ते तथा प्रत्यक्षं मह्यं स्यादित्यात्मगामित्वम् । आशिष इष्टप्राप्तिप्रार्थनारूपार्थवादा उपलक्षणम् । तान्मयान्यजमानो अपति । यम- मान एव जपत्येवेति चोभयं नियम्यते । तेन नपस्तथाचादृष्टार्थ चातुस्वयं पाणिनिस्मृ- सिन्यायेन सिद्धमसिद्धमितीत्यविहितानां अपार्थतया विधिपतीत्येव कल्प्यों यजमान कर्तृकः साक्षादित्यर्थः फलति । प्रत्यक्षमपविधिविहितानां विनियोग नपतीति चेत्यनेन वक्ष्यत्यतो ज्ञायतेऽत्र विधिः कल्प्य इति । अयमाशयः -अध्ययनविधिनोत्पादितानां मन्त्राणां स्वार्थावबोधद्वारा फलवत्कर्मसाधनानां यज्ञकर्मार्था मन्त्रा इति परिभाषासूत्रेण सर्वमन्त्राणां यज्ञानुष्ठानार्थत्वमुक्तम् । तत्र येषां विनियोनको विधिर्नास्ति ते केन प्रमाणेन यज्ञकर्मार्थाः स्युः । भतस्त्वध्ययनविधिनैव ते सामान्येन विनियुक्ता एष । तेषां विशेषविद्याकाक्षिणां प्रत्यगाशीस्वलक्षणलिङ्गेन स्वस्यानुपम को अप एक विधेयत्वेन साध्यो धात्वों नान्यो योग्यः स्यात् । ननु शेषस्य विनिधानमित्यादिसूत्रै- रविनियुक्ता सा विनियोगलिङ्गेन वदता दशतयी सामव्यतिरिक्तानामपि मन्त्राणां सूष्णीकेषु प्राकृतेषु यजुरिति सूत्रेण विनियुक्तस्वान्नतेभ्योऽन्ये मन्त्राः सन्ति । येषां मपे विनियोगः कल्प्य इत्युच्यते । अत्राऽऽहाकर्मकरणानिति । कर्ममाझा चेष्टा तस्यां करणत्वेन प्रतीतास्ते कर्मकरणास्ते हि तूष्णीकक्रियासु प्राकृतासु १क, ग. "सान वा।