पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५०पटल] महादेवकृतवैजयन्तीव्याख्यासमेंतम् । धुम्वा पयोर्थे पूर्वेयुः शाखाहरणादि सायं वत्सानपाकरोति उपवेष शाखापवित्रं च । प्रातःहस्याऽऽवृता काले प्रातहिं दोहयति । तथैवोक्तमापस्तम्बभरद्वाजाम्याम् । सांनाग्यवदनुमन्त्रणमेककपालस्याऽऽ यवत् । यवागूश्वरकल्पेन । प्रतिधुधारोष्णं पयः। तत्रैव रूदिलिङ्गं च । गौ प्रतिधुक्तस्यै शृतमिति प्रसिद्धिः । तस्यामेव शृतं पक्वमि. त्यर्थः श्रुतेः । प्रतिधुषा प्रातःसवने, एतदस्मै शृतं कुरुतेति लिङ्गम् । तथा भरद्वा- जोऽपि प्रतिधुगिति दुग्धमाऋवाद इति । यावागूळ प्रतिधुम्वा तदपि वायव्यमेव तस्यापि दोहधर्मेण दुग्ध्वा न संक्षालनम् । आप्तायैवावदाय याग इति सर्व कात्यायनेन पूर्वपक्षसिद्धान्ताम्यां साधितं ज्ञेयम् । तथा सौर्यस्योत्तमस्थान इन्द्रायेत्यायुक्त: पुरोडाशः शाखान्तरीयः । एवं च सर्वेष्वपि पक्षेषु दश हवींषि ।

सꣳसर्पोऽस्यꣳहस्पत्याय त्वेत्युत्तमेन मासनाम्नैककपालमभिजुहोति ।

एकमेव नामेष्टमापस्तम्बस्यापि तथैव ।

अनुवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति वत्सरीणामिति वा ।

गतार्थम् ।

अपरपक्षे समस्यन्स्वकाले पौर्णमास्ये(सेने)ष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्त्येकं मासमुदसृजत्परमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह आवहदमृतं मर्त्या- भ्यः प्रजामनु प्रजायसे तदु ते मर्त्यामृतं येन मासा अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन्तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसेऽग्नि- स्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।।१७।।

भपरपक्षे कृष्णपक्षे शुनासोरीयहींषि समस्थेत्तैर्यजेत्स्वकाल आमावास्येन इविषेष्टा स्वकाले पौर्णमासेनेष्ट्वा तत उदवसायेत्यादिविधिः । कृतं व्याख्यानम् ।

संतिष्ठन्ते चातुर्मास्यानि ।

शुनासीरीयान्तय संस्था चातुर्मास्यानां सोमादेरात्तात् ।

नैनमनीजानतꣳ सोमेन फाल्गुनी प्राप्नुयात् ।

एनं यजमानं सोमेनानीजानं फारमुनी पौर्णमासी न प्राप्नुयात् । फाल्गुन्यां पौर्ण- मास्यां सोमेनावश्यमेष्टव्यमित्यर्थः । चतुर्ष का मासेषु शुनासीरीयेण यजत इत्य यं पक्षो यदा पुनःप्रयोगं चिकीर्षति तदैव संभवति नान्यदा तत्रापि फाल्गुन्याः पूर्वेधुः १०. द. ग. 'सर्थव । ., ज, म. "ति संव।