पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० पटङः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४८९

यदि यजमानस्य दुहिता पतिकामा स्यात्सा विपरीयात् ।

सा वक्ष्यमाणमेन्द्र विशेषः । (१) तं मन्त्रमाह-

त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा पतेरिति। परि क्रम्य जपति ।। १५ ।। पूर्वयोः परिक्रमणयोर्यजमानाय समावपन्त्युत्तमे पतिकामायै ।

पूर्वो मन्त्रः परिक्रमणे । एवं परिक्रमणजपे यजमानाय समावपन्ति उत्तमे पति- कामायामावन्ति । तृतीये पर्याय पतिकामायै पूर्वयोः पर्याययोर्य नमानाय न तृतीये ।

तस्यामविद्यमानायाꣳ सर्वत्र यजमानाय ।

तस्यामकामायां सर्वत्र तृतीयेऽपि पर्याये ।

तान्मूत उपनह्य परोगव्यूतिं गत्वा वृक्ष आसजति ।

गन्यूतिः कोशद्वयं ततोऽपि परं गत्वा वृक्षे मूतेन सह पुरोडाशशेषान्नध्नन्ति । परोगोष्ठ आसजन्तीति भरद्वाजः ।

एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोती ह्यवततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ।

प्रणवान्त मन्त्रमुक्त्वाऽनुच्छसन्तो यावन्निरोधं तिष्ठन्ति । त्रिवारमेवमेवाऽऽवृत्तिः ।

अपः परिषिच्याप्रतीक्षमायन्ति ।

मूतेऽपः परिपिञ्चन्ति । अप्रतीक्षमायन्ति । आसञ्जितं मूतमनवलोकयन्त आवर्तन्ते ।

परोगोष्ठे मार्जयन्ते ।

गोष्ठो गवां विश्रामस्थानम् । तस्य परतो मार्जयन्ते । सुमित्रा न इत्येतेभेति भरद्वाजः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधाति ।

एकवचनादध्वर्युर्यजमानो वा।

अपो अन्वचारिषमित्युपतिष्ठन्ते ।

सर्वेऽपि ।

एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।

गतम् । १ ख. 'मन्त्राव । २ च.ट. 'बण वि' । ३ ख. ग.ध. ह.च, ट. 8. ण. 'नादितो मुक्षी'। ४ घ. ज. स. व.इ. पतिकामा । ५ व. ग. ब. उ. उ. ह. ण. ति । पूर्वो"। ६ च, उ. 'समयतानि। di ६२