पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं गौतसूत्रं- [प्रथमप्रश्ने-

ङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इत्यभिमन्त्र्य ।

सौ दो पवित्रत्वेन क्रियमाणौ ।

विष्णोर्मनसा पूते स्थ इत्यद्भिरुन्मार्ष्टि ।

अनुलोममूर्ध्व च । अद्भिरितिविधानं सर्वत्रोमार्जनमेवोदकैरनुमा नादिक तु केवलेन हस्तेन ।

गां दोहपवित्र रज्जु सर्वा पात्राणि शुन्धतेति संप्रेष्यति ।

गामिति प्रात्यभिप्राय, रज्जुमित्यपि । प्रेषस्य कर्ताऽत्र नोक्तो नापि प्रैषानन्तरं प्रेषानुसारि किंचित्कर्म विहितं गवादिशोधनरूपम् । न च शुन्धध्वमिति प्रोक्षणार्थोऽयं प्रैष इति वाच्यम् । पात्राणीति प्रोक्षणविधानात् । शुन्धध्वमिति सकर्मके कर्तारों महयोऽत्र प्रकृता न सन्ति, तस्माददृष्टार्थोऽयं प्रैष आत्मानं प्रति यद्यपि संभवतीत्यग्रे प्रतिपादयिष्यते तथाऽपि प्रकृते प्रैषानुरूपः कोऽप्यों नास्तीत्यदृष्टार्थमुच्चैपमात्रमिति सूत्रान्तरेऽत एव वदतीत्युक्तम् ।

अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनीय ।

पवित्राम्यामन्तहिता अन्तर्विलमध्ये स्थापिताम्यां पिहिता अन्तर्धानप्रदेश एव । अप आनीयापः प्रक्षिप्य ।

देवो व इति पच्छो गायत्र्योदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।

देवो यः सवितोत्पुनास्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । यसोः सूर्यस्य रश्मिभिरिति तृतीयम् । पच्छ इति विधानात्रयो मन्त्रा इत्येकां व्याख्यामाहुः केचित् । तन्न । गायत्र्येति तृतीयया सर्वस्या एव अचः साधनताऽवगम्यते न पादानां, पच्छ इत्यनभिधानात् । द्वितीयतृतीयपादयोस्तु क्रियापदाभावाच । अतः पच्छः पठितया गायव्येवोत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीमिति युक्तम् । त्रिरुत्पुनातीति संख्ययाऽभ्यावृत्तौ विहितया न कर्मभेदः । संस्कार कर्मणि हि नोत्पत्तिविधिः । उत्पत्तिविधिहि संख्यासहकृतो भेदैकः । तस्मादेकस्यैव कर्मणोऽ. भ्यासोऽभ्यासस्य गुणमूतस्य च न मन्त्रोऽहं किं तु प्रधानभावनायास्तस्या एकरवा- मन्त्रे गायव्येति पुनरेकमन्त्रत्वावगतेः प्रत्येकं मन्त्रेषु वाक्यपरिसमाप्त्यभावात् । भतस्त्रिपदया गायत्र्या प्रथममुत्पवनं तूष्णी द्वे । अनवानं मन्त्रोच्चारणं मा भूदित्ये- सदर्थ पच्छ इत्युक्तम् । उत्पवनमुदगग्राभ्यां पवित्राम्यामूर्ध्वपवनं शोधनमपाम् । याज्ञिका हस्तद्वयेन पवित्रे गृहीत्वोत्पुनन्ति तन्मूलमन्वेष्टव्यम् । गायच्या ख. ग. प. छ. स. म. ट. ठ. इ. 'यत्रियोद' । ३ क. ग, च. छ. 8. 3. इ. 'दस्तस्मा।