पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. -द्वि.श्पटलः महादेवकृतजयन्तीयम्ल्यासमेतम् ।

बृहस्पतेरिति शीर्षमधिनिधाय हरति ।

हरामीत्यन्तः । शीर्षन्निति सुपां सुलुगिति सप्तम्या लुक्तस्यासिद्धत्वान्न....नलोपः। शिरसि निधाय यजमानस्य विहारं प्रति नषति मन्त्रेण शिरसि निधानं विधीयते न तु हरणं तस्य प्राधान्याद्विधिप्रत्ययश्रवणाच.। मन्त्रसंबन्धप्राप्तावपि तत्र मन्त्रान्तरस्यानन्तर- कमेव विधास्यमानत्वान्नायमपि तत्रैव मन्त्रानर्धक्यप्रतिहत्तत्वादुपसर्जनेनापि संबन्धनीयः । तथा चाप्राप्तविधिः शीर्षन्नधि निदधातीति । हरतीत्येतदग्रिमप्रतिज्ञाऽधिनिधानहरणयो. रविनाभावार्थ, तेन यत्र देशान्तराषि आहरणमस्ति तत्रैवाधिनिधानम् । यत्र सिद्धा एव दर्भा यथोपपन्नसंस्कारैर्बहिर्गृह्यते तत्र न । न ह्येत्तद्धर्ममात्रं किंतु दृष्टार्थ नियम्यते ।

यौ गमनौ तौ प्रत्यायनौ ।

गम्यतेः याभ्यां मन्त्राभ्यां तौ गमनौ, पूर्व गमनापत्वेन प्रेयमगादुर्वन्तरिक्षं प्रेहीति मन्त्रायुक्तौ तावेवात्र प्रत्यायनौ प्रत्ययते प्रत्यागम्यते याभ्यां तो प्रत्यायनौ । अस्मच्छा- खायां गमनप्रक्रमे प्रेयमगादिति पठितस्तत्स्थान एव शाखान्तर उर्वन्तरिक्ष प्रेहीति पठितः । शाखान्तरे पुनः प्रत्यायनस्थाने द्वावपि पठितौ स्वशाखायां यत्रोर्वन्तरिक्ष- मन्विहीत्ययमध्यायान्ते पवितस्तस्मादयमपि तौ च गमनार्थत्वेन ज्ञेयौ । अन्यथा स्वशा- खामन्त्रस्यान्विहीत्वस्य त्यागः स्यात् ।

अदित्याः सद आसीदेति परिधिदेशेऽन्तर्वेद्यनधः सादयति ।

मध्यमपरिधिदेशे वेदेमध्ये तृणादिना प्रदेशं व्यवधाय तत्र बहिरासादयति ।

देवंगममसीत्यासन्नमभिमन्त्रयते ।

तत्रैवाऽऽसादित बहिरमिमन्त्रयते ।

अदित्यास्त्वा पृष्ठे सादयामीति गाईपत्यदेश उपरि निदधाति ॥ ६ ॥

. : गार्हपत्यस्योपरिष्टात्कटादौ यथा न निपतति. तथा स्थापयति परिभोजनीयानपि बहिषा सहाऽऽनीय स्थापयति । अत्रानुग्रहं बहिराहण आह बौधायन:-' आहृतं यजुषा करोति ' इति । कात्यायनस्तु निसातलूनच्छिन्नावहतपिष्टदुग्धेषु यजुष्क्रिया- संभवादिति । इति बहिराहरणविधिः।

पालाशं खादिरं वैकविꣳशतिदारुमिध्मꣳ संनह्यति ।

संज्ञा संख्या प्रदर्शनार्थमेतत् । पलाशस्य विकारस्तं पालाश, खदिरस्य विकारस्तं वा, एकविंशतिर्दारूणि काष्ठानि यस्मिन्नसावकविंशतिदारुस्तम् । इध्ममिति व्युत्पन्नोऽयं '" .S 14. कच. छ. द. वस्ताद । २. उ... "स्तद' ।