पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! रद्विल्पटलः । महादेवकृतवैजयन्तीज्याख्यासमेतम् । तस्मादूंमयमुमय।ति ज्ञापितम् । असिदमपीति न तु पशुमेवैत्यर्थः । केचिदसिदमेवेति- नियमार्थत्वं वदन्त आहुभन्ने पुंस्त्वेनः निर्देशादिति हेर्नु तदभिप्रायं न विद्मः । कथं भन्ने पुंस्त्वेनाऽऽयुधनिर्देशः । किंचाश्वपशुरेवास्मच्छाखायां देववहिरिति मनोऽपि तत्कथमुभयोरसंबन्धो द्वयोरेवास्मच्छाखीयत्वात् ।

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन्नित्यभिमन्त्र्य ।

बहिरिति शेषः । अभिमुखः प्रकाशयेदित्यर्थः संस्कारोऽदृष्टार्थो बार्हिषः । ....

आच्छेत्ता ते मा रिषमित्याच्छिनत्ति ।

शस्त्रमाकर्षन्वहिश्छिनत्ति शस्त्रयोरुभयोरपि वक्रत्वादवान्तरधारत्वाच । संसर्गिद्वव्याणामेकद्रव्यत्वं बर्हिषामेव तथाऽपि मुष्टेस्तदवयवत्वं वक्तुं परिमाणमाह-

सनखं मुष्टिं दाति।

मुष्टिर्नखप्रधानः पुंलिङ्गो मुष्टिशब्दो बर्हिषः इति शेषः । बर्हिष्टिं सनखमङ्गुष्ठा- १लिसंबन्धेन मण्डलीकरणेऽवान्तरावकाशो मुष्टिस्तत्तिर्यव्यानं बहिर्मुष्टिस्तावत्पर्याप्त छेदनीयमाच्छेत्तेति सकृदुच्चारितेन मन्त्रेणैकमेव तत्ससृष्टं द्रव्यस्यावयवस्ततोऽधिक मुष्टिना ग्रहीतुमशल्ये पुनमन्त्रोंऽवयवद्व्यत्वेन पृथन्द्रव्ये विचेष्टा पृथक्त्वेनानिष्पत्ते मिहस्तेनं गृहीतं न तन्मुष्टिनैव मितम् । प्रथमबहिर्मुष्टेविशेषसंज्ञामाह-

स प्रस्तरः ।

स बहिर्मुष्टिः प्रस्तरसंज्ञकः । संस्कारनिमित्तः शब्दः । मुष्टिपरिमाणे सर्वेषां बर्हिषामविशेषेण प्राप्त प्रस्तरे वैकल्पिकैः परिमाण धमाह -

स्रुग्दण्डमात्रमुर्वस्थिकुल्मिमात्रं वा ।

तिर्यक्प्रमाणानीत्यापस्तम्बः । सुग्दण्डो नवाङ्कुलपरिणाह उक्त एव । उरुणोऽस्पि प्रसिद्ध, कुल्मिोपुच्छं, मात्रशब्दस्य प्रत्येक सबन्धः । एवं प्रस्तरे परिमाणविशेषानमिधायेतरबार्हषासुक्तमेव प्रमाणं न प्रस्तरगतेन परिक माणेन बाध्यत इत्याह-

एतेनैव कल्पेनेतरान्दाति ।

एतेनेति परामृष्टो विशेषः प्रस्तरपरिमाणादन्यो बहिर्मुष्टिमानविषयस्तस्य द्रव्य पक्वेन प्रतिमुष्टि प्राप्तावपि प्रस्तरविधानेन व्यवधानादनुसंहितः स एव पुनरेवमितराई १ क. ग. च. उ. इ. 'वावा । ख. 'वादेवा । ३ क. ग. "सृष्टद्र' । ३ क. ग. च. छ. उ. ठ.द.तेन को