पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ . . : सव्यापाढविरचितं श्रौतसूत्र-- इप्रयमप्रश्ने-

तꣳ सर्वं दाति ।

ते परिपूत, सर्वग्रहणमसर्वेण पर्याप्तावपि परिपूतावशिष्टस्योपघातो मा देवमर्थम् । स्तम्बजातं सर्वे दाति वक्ष्यमाणविधिना तन्मध्ये किमपि न त्यजति । विधिना त्यागपक्षमाह:

अपि वा पशूनां त्वा भागमुत्सृजामीति परिषूतस्यैकां द्वे वा दर्भनाड्यावुत्सृजति।

... नाल्यौ शलाके । अत्रापि संख्योपादानं पूर्ववयाख्येयम् । अयमपि परिपूतानां .. संस्कारस्तस्मादेकत्वसविवक्षितम् । परिष्तस्येति जात्या वाऽन्यं परिषोतीति च । ... इतः परं. सर्वच्छेदननाड्युत्सर्गपक्षयोः साधारणं विधिमाह-

इदं देवानामिति परिषूतमभिमृशतीदं पशूनामित्युत्सृष्टमवसृष्टो गवां भाग इति वा ।

१. अनुत्सृष्टोत्सृष्टनाडिकं परिघूतमविशेषेण । मन्त्र इदमिति नपुंसकं बहिर्मात्रविव- . : क्षया । तत एव परिषून मुत्सृष्टमिति च नपुंसकम् । अथोत्सृष्टायां नाड्यामसंगत स्यान्ना. न्योरपि । अभिमृशतीत्युभयत्र संबन्धः। एते संस्कारा, अदृष्टार्थाः एते मन्त्राः ...संस्कारार्थाः। दृष्टानाह-

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेष्वभिपद्यते ।

विगताः शाखा येभ्यः पर्वसंधिभ्यस्तानि विशाखानि परूंप्युच्यन्ते यत्पुरुषि दिनम् । तद्देवानाम् ' इति श्रुतेस्तेषु च्छेत्तुमभिपद्यते मुष्टिनाऽऽरभते गृह्णातीति यावत् । बहु- वचनं सर्वेषु मुष्टिमांत्रतृणेवित्येथे वक्तुम् ।

देवेभ्यस्त्वोर्ध्वबर्हिर्भ्य इत्यूर्ध्वमुन्मार्ष्टि ।

गृहीतस्थानादूय दक्षिणहस्तेनोन्माटि दक्षिणेनैव वाऽऽरमते तेनैवोन्मार्यपर्यन्तं, बहिरिति शेषः।

देवबर्हिर्मा(र्या) त्वाऽन्वङ्मा तिर्यगित्यसिदं निदधाति माधो मोपरि परुस्त ऋध्यासमिति वा ।। ५ ।।

पूर्वस्य राध्यासमित्यन्तः । पूर्व गृहीतमसिदं निदधाति पर्वसंधौ नाधस्तादुपमूलस्य पिठ्यत्वान्नापर्युपारे लूनस्य मानुषत्वात् । गुरुनिर्देशनैतदेव दर्शितं पूर्व व्यवस्थितौ प्रेय- मगादित्यादिको मन्त्रावुक्तौ । तथाऽत्र शाखान्तरीयो मन्त्रः शाखान्तरीयेऽसिद एवेति मा भूदित्यसिदमित्युक्तं शाखान्तरेऽसिदेऽप्ययं मन्त्रोऽश्वपश्वी शाखान्तरे. परुस्त इति, H 1