पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ १५०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । लुप्तप्रायमिदं सूध देवादासात्वचिरक्वचित् । दक्षिणस्यां तानपास्तीरेष्वेवेदमाइतम् ॥ १७ ॥ प्रयोगरत्नरिह सूत्रसंग मलिां कृतां यज्ञतनी निवेशिताम् । विष्णो निरीक्ष्याऽऽत्मनि भाति चाऽऽत्मना विद्यवृद्धश्च मतः समागतः ॥१८॥ धर्मो ज्ञानं च वेदैश्व मीमांसाम्यां प्रजायते । क्रियेशाम्यां तयोस्तद्वत्संगताम्यां फलागमः ॥ १९ ॥ याज्ञवल्क्यादयो यस्माचतुर्दशभिरेव ते । प्राप्ये विद्याभिरित्याइर्मज्ञाने च सेश्वराः ॥ १० ॥ मूत्रैः संसूचितं किंचिदन्यतोऽपि समाहृतम् । स्वस्य बुद्धिं परिच्छेत्तुं तन्यते जाड्यरोगनुत् ॥ २१॥ यथाऽध्ययनविधिदस्य सार्थस्य ग्रहणे प्रमाणमेवं कल्पसूत्रस्यापि । कुतः, सास्व ग्रहणं साररेव भवेन्नान्यतः । तस्मात्कल्पसूत्रमारम्मणीयं सार्थमध्येतन्यम् । वक्ष्यति धर्मेष्वाचार्यः स्वयमेव वेदग्रहणे साङ्गवेदग्रहणम् । गोमधुपहिषु वेदाध्याम्युपदिष्टः । सूत्रोक्तं षडको वेद इति । तथा तत्रैवामान्यपि वक्ष्यति-'कल्पो व्याकरणं शिक्षा ज्योतिष निरुक्तं छन्दोविषितिः' इति । तेषामङ्गसंस्तवादकत्वमुपकारकस्वात्तद्धीनदे- स्थासामर्थ्याच ॥ तदाह:-मुखं व्याकरणं तस्य ज्योतिष नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ॥ शिक्षा वाणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते । इति । व्याकरणनिरुक्तयोः शब्दसाधुत्वार्थानुशासनात् । ज्योतिषस्य कर्माणकालनि- र्णयात् । आदिवृध्यभावश्छान्दसः । छन्दोविचित्तिर्गायच्यादिच्छन्दोविवेचनात् शिक्षाया वर्णोच्चारणादिनियमनात् । कल्पान्कल्पसूत्राणि । वेदस्यार्थमभिहित न्यायध सूचितं शाखान्तरीयै क्षणमन्त्रन्यायैः फलकरणेतिकर्तव्यतांशत्रयवदावनां प्रयोगह- पेण कल्पयति समर्थ प्रयोगयोग्य प्रतिशाखं करोति स कल्पः । छन्दाकल्प इत्याप- स्तम्बः स्पष्टमाह, छन्दो वेदस्त कल्पयतीत्यर्थः । सार्याध्ययनं स्पष्टमाह श्रुत्यन्तरम् -

  • ब्राह्मणेन निष्कारणं पडलो वेदोऽध्येयो शेयश्च' इति । निष्कारणं फलोद्देशं विनर

नित्यमिति यावत् । ननु कल्पसूत्र वेद एवान्तर्भवेद्वैदिकप्रयोगदर्शनात् । न, पौरुषेय- त्वस्मरणात् । सूत्रकृदपि वक्ष्यति पूर्वोत्तरपक्षावत्र । तत्र पूर्वः पक्षः शब्दारिम्मणा. . १गः यदाहुः।