पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्र- हिरण्यकेशीति यथार्थनाममा- गभूवरात्तुष्टमुनीन्द्रसंमतात् ॥ ८॥ वाधूल आचार्यवरोऽकरोत्परं मूत्रं तु यस्केरलदेशसंस्थितम् । वैखानसाचार्यकृतं त्वथापरं पूर्तेन युक्तं स्विति सूत्रषड्विधाः ॥९॥ व्यासादिकान्मुनिवरान्प्रणमामि भक्त्या यर्वेदकल्पतरुरेष जगत्प्रसिद्धिम् । संप्रापितो विविधशास्त्रपथैहिताय लोकस्य मन्दमनसः करुणाचित्तैः ॥ १०॥ विनेययुक्तासिलसिद्धवयं- लसचिदानन्दसुर्ख मुनीन्द्रम् । नमामि माविषे मुदाऽह हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ ११ ॥ यो ब्रह्मदत्त इति विश्रुत आद्यकश्पे यद्ब्रह्मणाऽऽत्मजानना जनकेन दत्तः । मात्रे सुतो मुनिवरः पितृदत्तयोग- विद्यातपोमिरगमत्परमं स्वरूपम् ॥ १२ ॥ पित्रा नियुक्त इह कर्मभुवि प्रकर्णि- शाखाविभागकरणाय च वेदगुप्त्यै । सोऽयं मदीयमनघं कुशिकस्य वंश- मात्मावतारजनुषाऽलमलंकरिष्णुः ॥ १३ सत्यावलम्बनतया विदिताद्यसत्या- पादाभिभामभजदात्मैपितुः सकाशात् । सूत्रप्रणीतिकृतविस्मयसूत्रकार- मुख्यमहर्षिभिरवाप हिरण्यकेशान् ॥ १४ ॥ गुरुं गणपति नौमि जन्मज्ञानप्रदौ तथा । सह गोर्यो महेशानं नौमि विष्णुं च पद्मया ॥ १५ ॥ श्रीमदगवतो विष्णोरवतारेण सूत्रितम् । सत्यापादेन तव्याख्या महादेवेन रच्यते ॥ १६ ॥ १ क. ग. "दसिध्यै । सो । २ स.त्मभुवा प्रदत्ताम् । स्क. ग. प्रदो भव । स । स.धों सोमनार्थ बह नि।