पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः। सत्याषाढविरचितं श्रौतसूत्र महादेवकतवैजयन्तीव्याख्यासमेतम् । यर्पितं कर्म फलाय कल्पते यदर्पितं बन्धविमुक्तयेऽपि च । सञ्चित्सुखानन्तमनन्यमीश्वरं वन्दे नृसिंहं दुरितेभदारणम् ॥ १ ॥ वेदत्रयात्मन्ननलत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुबिम्ब बिम्बत्रयात्मन्नव मामनर्थात् ॥ २ ॥ ॐकारप्रतिपादितं सुरनुतं भक्तानुकम्पायुतं दोःपो दधतं दतं हरसृतं श्वैत्यं मनन्तं तनौ ॥ ज्ञानाच्छादितमोपहं कविमहं सोहंधिया गां (ग)मनौ ध्येयं देहभृतां भयच्छिदमनं भक्त्या मनामीश्वरम् ॥ ३॥ गङ्गाधरो दारशरीरमाग्यया यया हरिः श्रीपतिसंज्ञितः कृतः। यया महालक्ष्म्यभिधानया जग- पितामहोऽनश्च सरस्वतीपतिः ॥४॥ तस्यै नमस्तेऽम्ब पुनर्नमोऽस्तु ते भूयो नमस्तेऽस्तु कृपाकटाक्षतः । मां पाहि नाड्यात्कृपणं कृपानिधे मद्वंशमातर्जगतां च साक्षिणि ॥ ५ ॥ व्यासागुरोरधिगतार्थयजुःसमाख्य. वेदप्रवर्तकमुनेरधिगत्य शाखाम् । देहेन तित्तिरिखगाकृतिना मुनीन्द्रा- नध्यापयन्मुनिवरो व्यमजस्वशाखाम् ॥ ६ ॥ यत्राकरोत्सूत्रमतीव गौरवा- होधायनाचार्यवरोऽर्थगुप्तये । तथा भरद्वाजमुनीश्वरस्तथाऽ5- पस्तम्ब आचार्य इदं परं स्फुटम् ।। ७ ।। अतीपगूढार्थमनन्यदर्शित न्यायैश्च युक्त रचयन्नप्तौ पुनः। . .