पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति, तत्कथं न वाक्यार्धस्मृतिर्मन्त्रकरणिकेति चेत् । उच्यते-न पदानां वाक्यत्वेन मन्त्रतोच्यते सूत्रकारेण । पदानां प्रत्येक व्यापारी यत्पदार्थप्रतिपादनं, तेन च पदार्थज्ञानम् । पूर्वपूर्वपदार्थज्ञानजनित संस्कारसंघी चीनमन्तिमपदार्थज्ञानं वाक्यार्थ- ज्ञानं जनयति । तबस्तु तादृशं पदार्थज्ञानमेव व्यापार इति चेत् । न । ज्ञानानां सहोत्पत्तेरनङ्गोकारात् । अन्तिमपदार्थज्ञाने नष्टे वाक्यार्थज्ञानं जायते । अतो न तव्यापारस्तेन सह वाक्यार्थज्ञानानुत्पत्तेः । यस्य व्यापारेण सह यदुत्पद्यते ततस्य करणमिति सूत्रकृतामिष्टम् । यतोऽन्तिमपदार्थज्ञानादनन्तरं सर्वत्र वाक्यार्थजाने सति मन्त्राणां कर्मकरणत्वाकर्मकरणत्वाभ्यां विभागेन व्यवहरन्ति ततो ज्ञायते वाक्यार्थ- ज्ञानं प्रति न मन्त्रस्य करणतेति । अत एवोच्यते-मन्त्रान्तरे(न्)न । सह जातवा- क्यार्थस्मृत्या स्थितिदशापन्नयैव व्यापारण क्रियारम्भे कृते करणता नान्यथेत्यव. गम्यतेऽमिप्रायः । नन्वनये प्रणीयमानायानुवहीत्यादौ होतुरनुवचनलक्षणमन्त्रैः कथं न प्रणयनक्रि. पायाः संनिपात इत्याशझ्याऽऽह-

क्रियमाणे हौत्राण्युच्यन्ते ।

मन्त्रान्तरेणाध्वर्युप्रयुक्तेन क्रियमाणे प्रारब्धे कर्मणि अथवा संस्क्रियमाणे द्रव्ये हौत्राण्यनुवचनानि । अनुवचनविवक्षया नपुंसकता । तेन शस्त्रमन्त्राणां तथा जपमन्त्रा- जामिवाननुवचनविषिविहितानां हौत्रत्वेऽपि न क्रियमाणेऽनुवचनमित्युक्तम् । मन्त्रो. चारणानि क्रियन्ते । उच्यन्त इत्यस्य प्रत्ययार्थो विवक्षितः प्रकृतिः साधुत्वाय प्रयु.. तेति कृतिमात्रं विवक्षितम् । अतो मन्त्रान्तरेणारब्धा क्रिया कथमनेन क्रियेत । अतो विधिवलाक्रियमाणानुवादिमन्त्रालिङ्गाच नैते करणमन्त्रा अतोऽन्तेन न कर्मसंनिपात इत्यभिप्रायः । अत एव प्रणीयमानायत्यारव्यापरिसमाप्तक्रियया संस्क्रियमाणाय सिद्धाय द्रव्यायानुब्रूहि प्रतिपादनं कुर्विति प्रेषितोऽनुयादिति हौत्रे विधिः । प्रदेवं देव्योति मात्रा अपि सिद्धानिप्रकाशका एव । अतो नैते करणमत्रा अपि तु प्रति- पादनेनोपयोक्ष्यमाणस्य द्रव्यस्य संस्कारका एवेति मत्वोक्त क्रियमाण इति । अत्रापि मन्त्रः प्रतिपादनमेव विधेयं न क्रियान्तरमित्यकर्मकरणा एव । एवं यज्ञकार्थी मन्त्रा इत्युक्ते यत्रोत्तरस्याऽऽदिना पूर्वेऽनेके मन्त्रा गृह्यन्ते तत्र: १८. 'रो यावत्प' । २ ट. "समीचि । ३ छ, ८. दानु । - क. ग. ४. रब्बा कि । ५. ग. च. ठ, रव्यप। ६