पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सस्थापाविरचितं मौतम [ तृतोषप्रमे

प्रवृत्तमाश्रित्येच्छाविकल्प उक्त इदानी व्यवस्थितशास्त्रमाश्रित्योच्यते । व्यवस्था .. नीलामयणेनेष्ट्वा यावयवारयणेष्टि यते तावत्पर्यन्तं दर्शपूर्णमासौ बीहिभिरेव. कार्यो । विकृतावनियमो : दर्शपूर्णमासावित्येव भरद्वामादिभिरभिधानात् । एवं यताप्रयणेऽपि । आयवेभ्यः पक्केभ्यः पूर्व मर्यादा आछ । यहा यवाग्रयणक्रिया तदैवायं पक्षोऽक्रि. पायां तु स्वेच्छापक्ष एका । यकामयणे कृतेऽपि स्वेच्छया यागे श्रुतिरापस्तम्मन दर्शि: ताऽपि वा ब्रीहिभिरेवोभयत्र ते ह वै म्यवरतमा मान्तीति नढचबामणमिति । सुखेनोपचारार्हा वितुषर्षीभावादि सुखसाध्यमित्यर्थः ।

वेणुवानाꣳ श्यामाकमेके समामनन्ति ।

वेणूनां पाकेन यसरशं धान्यं वेणुगवास्तेषामनपाके सतीत्यध्याहारस्तदा श्यामा- केष्टिमेके शाखिनः पठन्ति । श्यामाका-पक्कान्स्थापयित्वा यदा वेणुयवपाकस्तदैव श्यामाकेष्टिरारण्यकमक्षणाधिकारार्था । तदुक्तं कात्यायनेन - 'श्यामाकं चाऽऽरण्य- स्थाप्रपाके' इति । एते श्यामाका भारका साथमा वेणुयानामप्रपाकस्याss- प्रयणमित्यध्याहारो वेणुपवानामाग्रयणं श्यामाकं श्यामाकवन्मासममिहोत्रमितिवत् । तदुक्तं वैखानसेन-प्रियङ्गनेणुयवानां यत इशामावदिति । तथा चं चरोः सोम एव देवतेति नियमः । आपस्तम्बेन प्रजापत्यादिनानावता विकल्प उक्तः । अथ वा वैश्यवानामेव श्यामाकशब्दाभिधेयानां चरुमेके। यवहाधिकरणे हि यत्रान्या भोषधयो म्झायन्तेऽयैते मोदमानास्तिष्ठन्तीति वाक्यशेषाधवशब्देन दीर्घशूका एवं गृह्यन्ते न श्यामाका यवशब्देन व्यवहियमाणा अपि । तत्तु माम्ययवेवं निर्णायकं नवारण्यकवे. गुपवेषु । तस्मात्त एव श्यामाकशब्दवाच्यास्तेषामेव चरुरिति फलमनन्तरपक्षसमानमेव ।

अपि वा नाऽग्रयणेष्टिं कुर्वीत न वै रेवामावास्यायां पौर्णमास्यां वा यजेत ।

अपि वा नरवामावास्यायां पौर्णमास्यां वा यति लाधवेन वक्तव्ये न कुर्वीतेति प्रतिक्षा प्राप्तिष्टिविकल्पार्थः उत्तरत्र वक्ष्यमाणं "पक्षाः प्राप्तेष्टेरपि समानविकल्पा नर्वाऽग्निहोत्रं जुहुयादित्यादिकास्ततस्त्वप्रारब्धदर्शपूर्णमासस्येदै विधानमित्याहुस्त- निरस्तं नित्येष्टिमेवान्यतरस्मिन्पर्वणि नवैः कुर्यात्तातैवाऽऽप्रयणं कृतमित्यर्षः आपस्तम्भन समानताऽप्युक्ता साऽपि दर्शपूर्णमासयोपिकृतेश्च संनिपात इत्यत्रैव व्याख्याता । तत्राऽऽयो न. क्रियते पृथक्पुरागैवाहिमिनित्यानेय एवं कर्तव्य- स्तथा चैन्द्रानादीनेव चतुरो नवैवाहिभिः शामाकर्यवैर्वा निरुप्य नित्यं हविर्नकै । पुराणैर्वा निर्वपेत् । नानातन्त्रे श्यामाके तु तां निरुष्य नित्येष्टिं निर्वपेत् । श्यामाक- मन्यदा भिन्नतन्त्र वा समानतनं नित्येन वा हविषा तदा तमेकमेव निरुप्य नित्यह.

१२. ग. च. ट..ठ. . के। पदहा । S य