पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपटल महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ग्रादिति वाच्यम् । न चात्र सादृश्यमस्ति । न चैककपालत्वसामान्य देवतांसामान्य देवलासामान्यस्य हविःसामान्यस्यैवाङ्गीकारात् । एककपालत्वं .. हविविशेषणं न तु. हविस्तेन हविर्ह विविशेषणसामान्ययोविरोधे मुख्यमेव. बलीयो न गुणः । यदि स्यादेक- कपालत्वेन सादृश्यं तदा वरुणप्रघासादौ वचनतद्राह्मण एककपाल इति कमिसन- यक स्यात् । न च द्यावापृथिव्यत्वं देवतासामान्यमस्तीति वाच्यम् । न हि सर्वे ए(स्मिन्ने )ककपाले तदस्ति दुर्बलं चेत्युक्तम् । नचेदमेककपाल. इति नामधेयं येन मासमग्निहोत्रमिवात्राप्यतिदेशः स्यात्तस्मात्रात्रातिदेशप्राप्तिरिति चेत् । उच्यते- लिङ्गेन गम्यतेत्यतिदेशप्रकरण उक्त विशेषातिदेशे लिङ्गं नियामकं तदत्राप्यस्ति । ताऽऽह कात्यायन:-लिङ्गदर्शमादिति । लिङ्गं च व्याख्यातम् । वाजसनेयिशाखागतं वचनं त्था हि श्रूयते-- परिचक्षा यस्यै चैकस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तोऽयंत सर्वमेव जुहोति न. स्विष्ट कृतेऽवद्यति सा परिचक्षा हुतो हुतः पर्यावर्तते. सा द्वितीया परिचक्षा । तच्चैतदुमयमप्यनिष्टमित्याज्यस्यैव यागः कर्तव्य इति वचनामाग्रयणेऽष्टौ । श्रूयत आज्ययागप्रशंसार्थमेककपालस्य वैश्वदेवीयस्य धर्मों साहुतित्वं पर्यावृत्तिश्च । न चाप्राप्त योनिन्दा तत्रैव च सर्वहुतं जुहोत्यपर्यावर्तयनुहो। सोति च श्रुतौ धर्मावाऽग्रयणेष्टथैककपाले निन्दार्थमनूदितावतोऽत्रापि तद्धतिदेशे. सति तथा च सर्वहुतमपर्यावृत्तिरतिदिष्टतयैवान्यैर्ह विमिरविरुद्धा धर्मास्तेऽप्यतिदि. श्यन्ते । त्रेधा बर्हिः संनद्धं भवतीति प्राकृते बर्हिष्यधिकों गुणों नेतरैर्बहुमिविरुध्यत. इति केचिदाहुस्तन्न । एकधा सैनहनेन त्रेधा सनहनं विरुद्धमेव । नवप्रयाजत्वमपि तथा तस्याभ्यस्तस्येन्द्रादिभिर्विरोधो भवति प्राकृतगुणपरित्यागात् । वैश्वदेववत्प्रणयन निर्मन्थ्यप्रचारश्च सर्वहुतत्वप्रतिष्ठितत्वादिकं क्रियते विधावपराधे विध्यपराधप्रायश्चित्तं तत एवावभृथककपाले स्वधर्मणि नातिदेशोऽतो न तद्विकारतेत्यपि सिद्धम् ।

नाऽऽविः पृ(विष्पृ)ष्ठं करोति ।

तत्राऽऽविः पृ(विष्पृ)ष्ठता विहिता साऽत्र शाखान्तरात्प्रतिषिध्यते । न च न्यायेन प्रतिषेधो भवति द्यावापृथिवीयैककपालमात्रधर्मत्वेनेतरविरोधाभावाच । तस्मारप्राप्तप्रति- षेधायोगादवश्यमतिदेशेनैव प्राप्तिरिति लिङ्गमप्यनेनोक्तम् ।

न मासनामभिरभिजुहोति ।

- चतुर्मिसिनामभिरभिहोमोऽत्र प्राप्तः। स चाऽऽगाम्यान्तरालिकानामप्रयुक्तस्तकमाये तस्मादेव वा शास्त्रात्प्रतिषिध्यते ।

व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेताऽऽयवेभ्यो यवैरिष्ट्वा यवैरेव यजेताऽऽव्रीहिभ्यः ।

प्रकृतौ व्रीहिमद्यवमद्वा शकटमवस्थाप्येति व्रीहिभिर्यजेत यति शास्त्रमव्यवस्थया त्रेधा बहि 3 .