पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्नेत

प्रपाकस्तदेव मिन्नतन्त्रेण यवानां तु भिन्नत श्रेणैव । अग्रपाकशब्देन तत्कालपाकस्य- अहणम् । न च बोहियतानामेककालेऽप्रपाकता संभवति ।

तथा व्रीहीणां निर्वपणकाले पुरान्नानां व्रीहीणामाग्नेयमष्टाकपालं निर्वपति नवानामितराणि ।

तथा च समानतन्त्रमिन्नतश्रव्यवस्थायां सत्यां ब्रोहीणां निर्वपणकाले ब्रीह्याप्रयाण निषणकाले त्यानेयस्य वैशेषिकविधान न तु मिन्नतन्त्र श्यामाके यवाग्रयणे वा पुराण नोह्यानेयोऽस्तीति । इतरराणि वक्ष्यमाणानि नवानामेव । तत्र यामाके देवताविशे- पिताऽन्ययोऽस्तु देवतात्रयं समानमेव । न यवाग्रयणे पुराणानां वोहीणां यवानां याऽऽमेयो नापि नवानाम् । तथा श्यामाके मिन्नतन्त्रेऽप्येव देवता : नाऽऽयः । तदुक्तं वैखानसेन वसन्ते यौयनेत तेषां वोह्याप्रयणवत्को नाऽऽयश्यामाकाविष्यते इत्यापस्तम्बनाहि तथा चोक्तम् ।

आग्नेन्द्रमैन्द्राग्नं वा द्वादशकपालं वैश्वदेवं चरुं पयसिशृतꣳ सौम्यꣳ श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ।

निर्वपतीति पूर्वस्थानुषङ्गः।

नानातन्त्रꣳ श्यामाकमेके समामनन्ति ।

पूर्वमुक्तस्य समानतन्त्रतपोक्ता श्यामाकमेकमेव भिन्नतन्त्रं न तत्र देवतास्तरमस्ती. . . त्यर्थः ।

उपसन्ने हविष्यप्रोक्षिते शतायुधायेति पञ्चाज्यानीर्जुहोति ।

अदित्या व उपस्थे साइयामीत्युपसन्ने देवस्य त्वेत्यनेनाप्रोक्षिते सति शतावुधा में पंवा ग्रीष्मो हेम० इदुवत्स० भद्रान्न इति पञ्चभिग्भिः पञ्च गृहीत्वा जुहोत्या अपणं निरुप्यता आहुतीर्नुहोतीति श्रुतेः ।

पुरस्तात्स्विष्टकृत एके समामनन्ति ।

स्विष्टकृतः पूर्व शतायुधायेत्यादिना जुहोतीत्येके शाखिनस्तुल्यश्रुतित्वाद्विकरूपः उभयत्रापि दविहोमधर्मेण ।

एक कपालानां वैश्वदेवीयेनैककपालेन कल्पो व्याख्यातः।

सर्वेषापेककपालानामनुपदिष्टधर्माणामेव न तूपदिष्टधर्मस्य वारुणस्यावभृथीयस्यापि । वैश्वदेवं चातुर्मास्ये प्रथम पर्व तत्र भवेनैककपालेन कल्पो विधिस्तस्मादतिदिष्टाङ्गाना- मंत्राडोपसंहारों ज्ञेयो न त्ववभूषैककपालात् । ननु कथेमत्रं तस्यातिदेशों यावता दर्शपूर्णमांसप्रकृतित्व विकृतीष्टीनामुक्तम् ।' न च भिक्षुको "भिक्षुकांद्याचत इति न्यायाच न विकृतेर्विकृति रस्ति विना वचनम् । तस्मादग्नीषोमीयमात्र विकृतित्वं हविः सामान्यादेककपालस्य । न च स्वधर्माणो विकृतयोऽन्यासामस्वधर्माणां प्रकृतयः माद-