पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

th भ.पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

सप्तदशानुब्रूयादिष्ट्याः पशुबन्धस्य वा पञ्चदशभिर्विकल्पेरन्नविकल्पो वा ।। २२ ।।

सप्तदशानुपादित्यनारम्य श्रूयते तत्तु दर्शपूर्णमासप्रकरणेन प्राप्तपञ्चदशत्वस्य न बाधकं नापि वैकल्पिकमतो विकृतेष्टेः पशोर्वा सप्तदश सामिधेनीरनुयादिति शाखान्तरे श्रूयमाणमुपसंहृतमतिदेशप्राप्तसामिधेनीपञ्चदशत्वविकल्पार्थमिति परमतमविकास इति स्वमतं नित्यमेव साप्तदश्यं पशुबधे विकृतेष्टिषु यत्र श्रूयते तत्राऽऽनुमानिकपञ्चदश- स्वानिवृत्तिः प्रत्यक्षश्रुतेः प्रबलत्वात् ।

आग्रायणेष्टिं व्याख्यास्यामः ।

नानान्यायातिदेशैः प्रयोगसिद्धिरित्यव्याख्याने तु न सिध्यतीत्यर्थः ।

तया नानिष्ट्वा नवानामोषधीनां फलान्यश्नाति ग्राम्याणामारण्यानां च ।

तयाऽनिष्ट्वा नाभातीत्यन्वयः । अग्रेऽप्रपाके सति तस्य देवताभ्यो हविरित्यनेनेत्यौ. प्रायणं कर्मः तत्राऽऽये दीर्घता छान्दसी । तया चासति यागे पूर्व ग्राम्यारण्यौषधीनां फलानि नाभाति तस्मादभ्यासः । प्रतिपाकं तयाऽनिष्ट्वा नवानामशने पार्थिकृतेष्टेः प्रायश्चित्तत्वेन विधानान्नित्यैवेयमनपाकेनाशननिमित्ता । तथा च मरद्वाजोऽनया याव. जी यजेतेति नियतोपक्रमा वाऽऽधानानन्तरमित्यपि ज्ञेयम् । आधाने पवमानहविषामुः कर्षे कात्यायनेन प्रतिनिधित्वेनाऽऽअयणविधानात् । नवानामिति वृष्टया यदुत्पद्यते वर्षा आरभ्याऽऽवसन्तं तत्रैव नवत्वप्रसिद्धिः । न वृक्षाणां फलानां प्रतिषेधो नाप्यौ. पधीनां फलव्यतिरिक्तमूलकन्दपत्रपुष्पादीनां प्रतिषेधः । तदिदं व्यक्तमापस्तम्बभरद्वा. मादिमिरुक्तम् । हरितयवानां शिम्बीधान्यस्यादनलब्धफलानामनुग्रहस्तैरेवोक्तः । देवा मातृकाणां हि प्रायेण प्रथमा बोहियवानां शरद्वसन्तयोरेवोत्पत्तिः । श्रुतिरपि तयो- खे । शरद्वसन्तयोरामयणमिति वैखानसेनाऽऽपस्तम्बेन भरद्वाजेन च शरदि ब्रोहिमि- वसन्ते यवैवर्षासु. श्यामाकैरिति कुल्या धान्यानामन्यदाऽपि .पाकदर्शनासर्वदाऽपि.. नवत्वमस्तीति शरद्वसन्तग्रहणमनर्थकं स्यात् । तथा च व्रीहिश्यामाकानामाग्रयणं नियत तपाच बचानां यवाग्रयणं कृताकृतमिति ।

व्रीहीणामग्रपाकस्य यजते तथा श्यामाकानां यवानामग्रपाकस्य यजते ।

प्रथमपकानामेव तदा वा शरदि वा.यागः शरदं तु नातीयात्तथा तत्रैव तम्प्रेणेत्यर्थः । श्यामाकानां प्रथमपकानां वर्षासु शरदि वा समानतन्त्रेण यागस्तदाऽप्रपाकामावे. यदा:

१क म. ग. च.छ.ट. ठ. आप्रय ।२५.क.अ. स. म. वा ।.छ. प. . 'त्याप्रय