पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०पटक: J महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

विनिपेत् । आग्रयणेलामामेयः कृताकृत एवाऽऽपस्तम्बभरद्वानादिमिरजीकृतः । अनुमतश्चास्मदाचार्येणापि पदयं वक्ष्यत्याग्रयणदेवताभ्यः विष्टकृञ्चतुर्थीम्यो हुत्येति सपा सोमेन सह चतस्त्र एवाऽग्रयणदेवता इति ।

नवैर्वाऽग्निहोत्रं जुहुयादग्निहोत्रीं वा नवानादयित्वा तस्याः क्षीरेण जुहुयाच्चतुःशरावमोदनं वा पक्त्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो हुत्वा तद्व्यञ्जनं भोजयति भोजयति।।२३।।

इति सत्याषाढहिरण्यकेशिसूत्रे तृतीयप्रश्नेऽष्टमः पटलः ।। ८ ।।

इति हिरण्यकेशिसूत्रे तृतीयः प्रश्नः ।। ३ ।।

एतेऽनुकरूया अप्रारब्धदर्शपूर्णमासस्याऽऽअयणकाल आगते नियता एवान्यस्याश• कावेव नवैस्तण्डुलैरेव बीहीणां यवानां वा सायंप्रातस्तथैवोक्तमापस्तम्बादिमिरेकापूर्ण साधनत्वं न तथैव सिध्यतीति नोक्तमाचर्येण क्षीरहोमिणस्त्वमिहोत्री गां बीहीश्या- माकान्यवान्या भक्षयित्वा तस्यै भक्षणार्थ दत्वा तत्परिणामे सति सायं प्रातस्तस्याः पयसा जुहुयात्प्रातरनिहोत्रस्यैतौ पक्षो यदा दर्शपूर्णमासावनारम्भौ स्यातामाग्रयणकाल उपस्थिते नियतावेवान्यस्यप्याश को प्राप्तप्रतिषेधमलादित्युक्तमेव । चतुःशरावस्तु व्याख्यात आधाने तस्य पाको गार्हपत्य इत्यापस्तम्ब भोपासनेऽपि वेति वैखानसः । होमो वा मोननं वेति विकल्पेनान्यरुक्तमाचार्यस्तु हुत्वा तस्यावशिष्टमोदनं कृत्वाऽ. न्यैर्यञ्जनैश्च ब्राह्मणान्यथाशक्ति भोजयेत् । अयं पक्षस्तु पवमानहविषामुत्कर्षे नियतोऽ. न्यस्याशक्तौ । अग्निहोत्रहोमपक्षयो पर्वनियमश्चतुःशरावस्य चाऽऽग्रयणदेवताभ्य माग्रयणेष्टिप्रत्याम्नायस्य पर्वनियमः । द्विरुक्तिः प्रश्नसमाप्त्यर्था । अत्र कात्यायनेन [विशेषा उक्ताः-नवाशितायाः पयसाऽग्निहोत्रमित्यभिधाय दीक्षितव्रतं चोपसत्सु रौहिणौ सुत्यामु सवनीया इति । तत्रागानाधायाकृताग्रयणो वसन्ते वीक्षेताऽऽअयणका: . लातिपत्तौ प्राप्तायामिदमुक्तं शरदि वाऽनीजान आग्रयणेन वाजपेयाय दीक्षेत तदा. प्येवमाप्रयणसंपत्तिः कार्या ॥ इति श्रीहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयाधानप्रश्नेऽष्टमः पटलः ॥८॥ ॥ प्रश्नश्च समाप्तः॥ इति हिरण्यकेशिसूत्रव्याख्यायां तृतीयः प्रश्नः ॥ ३॥

घ. रू. ज. स. म. द. में ए'।