पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पटी] 23 महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८५

संकदेव पाट वक्तुं जपतीत्युक्तम् । न पत्र प्रतिदेवतं. मागः क्रियते येन करण: मनवेनाऽऽवृत्तिरपि तु राशिद्वयनैवातो मन्त्रस्य सकृदेव जपः । यावन्तश्चरवस्तावन्तः एक चेत्पुरोडाशास्तहि राशिद्वयन समप्रमाणानेव द्वैध विभनति । योकेऽधिकास्तहि सावता परिमाणेन. विषमानेव द्वैधं. करोतिः।

इदममुष्मै चामुष्मै चेत्येकैकस्मिन्राशावेकैकां देवतामुपलक्षयेत् ।

राश्योर्मध्य एकत्रं प्रथमा देवता चर्वर्था चेत्तदा चरुराशौ चरुदेवतामुपलक्ष्य पश्चात्यू: रोडाशदेवतामुपलक्षयेत् । वैपरीत्ये वैपरीत्येनेत्येवं वक्तुमेकैकस्मिनाशावित्युक्तम् । अत्रेय देवतेति जानीयात् ।

पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।

धराशेः सकाशात्पौष्णं पृथकवा पुरोडाश्ये मेलयित्वा तैः सहैव पिनष्टि । अधि- वपनादि पिण्डकरणान्तं करोतीत्यर्थः ।

अधिश्रयणकाले मिथो विभज्येरन् ।

अधिश्रपणकाले प्राप्ते. सति मिथः परस्परं पिण्डांस्तण्डुलांश्च विमजति ।

तत्र विभागमन्त्रं जपति ।

... राशिद्वयेऽपि सकृदेवोक्तार्थमन्यत् । न पुनर्देवतादेशो जातत्वात् ।

नानाबीजेषु समवेतेष्वेकमुलूखलं मुसलꣳ शूर्पं कृष्णाजिनं च ।

भरद्वाजादिपरमतव्युदासाथ नानानातीयेषु नानाधर्मेषु च । यथा श्यामाकव्रीहिय. थेषु । कृष्णव्रीहिमहाव्रीह्याशुव्रीहिषु समवेतेषु समानतन्त्रेषु सत्सु न्यायसिद्धमेषामे. कत्वा बीजेषु चरुपुरोडाश्येषु ग्राम्यारण्योषधेषु ।

प्रथमे बीजे हविष्कृतमाह्वयत्युत्तमे वाचं विसृजते ।

प्रथमबीजाहानेनैव हविष्कृदागमने सिद्धे न पुनराह्वान प्रयोजनामावात् । अन्तिमे बीजे त्रिष्फलीकरणसंप्रेषे सति वाचं विसुनते प्रथम एवं विसर्गेऽन्येषामवहननमनियते- मेव की कृतमवैध स्यात् । अवहननं च दृष्टतण्डुलीभावकरणार्थ यात्रिष्फलीकरण तावत्तण्डुलीभावोऽतः संसृष्टानि त्वेकापवर्गाणीति काण्डानुसमयोऽत्र द्रष्टव्यः ।

सोमेनाऽऽग्रयणेष्ट्या पशुबन्धेन वाऽमावास्यायां पौर्णमास्यां वा यजेत ।

'. सोमार्थोऽपूर्वविधिरन्ययोस्तु प्राप्तानुवादः। श्रुतिरेवेयम् । किमर्थमनुवादः । उच्य

५ के. ख. ग. च. छ. टण. 'ता उ। २ के. ख. ग च. छ. टणता ङ. ज. श. म. द.तममाप्य वा। j । ४९