पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

तानामानयनं मदन्तीमिः संयवनं च समोप्य नानारापोहर्न धर्मोऽसीते मन्त्रः कपालेषु पाकार्थमधिश्रयणलक्षणावस्थापनार्थ तेनोप्यावधाय स्थास्यामित्यर्थात् । धर्मशब्दे तद्वि- शेषणे विश्वायुः शब्देऽपि नोहो धर्मत्वेन हविष एवं संस्तत्वात् । प्रथनपरिमार्जने न स्तः । पर्यग्नि कृत्वाऽन्तरितमित्यनेनाभिज्वलनमुपरिज्वालाकरणं दृष्टामेव व्याख्यातम् । तदवोपरिपाकासंभवान्न स्यात् । सं ब्रह्मणेत्यपि विरोधान्न स्यात् । नामिज्वलयति दमः । अस्त्यग्निस्त इति । सं बझणेति नास्ति । अविदहन्ते(न्त इ)त्यस्ति श्रपयित्वेति अग्निस्त इत्युल्मुकैः प्रतितप्यैवं श्रपयित्वेत्यर्थः । प्रायौगिकास्तूपधानानन्तरमेव तूष्णी प्रणीता भानयन्ति माध्यकृत्समतं च । तथात्वेऽप्यत्र समोप्योत्पूय समन्त्रमानयनं कर्तव्यमेव न पूर्वमेवाऽऽनयने मन्त्र इति वाच्यम् । संसृज्यध्वं संपृच्यध्वमिति लिकविरोधात् । अविदहन्तः श्रपयतेति संप्रेष्यत्यत्र वाचं विसृजत इस्यस्त्येव । अङ्गुलिप्रक्षालनपात्री- निर्णेननयोरभावान्न निनयनमेकतायेति । वेदिकरणादि यथाप्रकृति विष्णूनीत्यन्तम् । इदमहमिति नास्ति । सूर्य ज्योतिरित्यस्ति । स्योनं त इति नास्ति । अभिवायति यथा प्रकृत्याऽऽप्यायतामिति तूष्णी वा । स्थाश्यै वोद्वासयति । आईः प्रथनारैति मन्त्रेणा- मिन्दन्नपर्यावर्तयन्नित्युद्वासन उक्तत्वान्मध्यादिदेशभेवलोपमिया च स्थास्येत्युक्तम् । एवकारस्तु तस्मिन्सीदेति पाघ्यामुद्वासनप्रतिषेधार्थः ।

पुरोडाशेन पुरोडाशगणे ।

केवलेन पुरोडाशेन पुरोडाशजातीयेनान्येनानन्तरितेन व्यादिगणे समुदाये सति ।

यथाभागं व्यावर्तध्वमित्येकैकं पिण्डमपच्छिनत्ति यथाभागं व्यावर्तेथामित्यवशिष्टौ ।

त्रिषु सकृदेवान्येषु यावदाववशिष्यते तावहुवचनान्तमन्त्रप्राप्त्यर्थ वासकैक- मिति । पिण्ड पिण्डमागं पृथक्करोति । द्वयोरवशिष्टयोर्ययामागं व्यावर्तेथामिति द्वौ । पृथक्करोति ।

तयोरेव देवतादेशनम् ।

तयोर्न पूर्वेष्वपि । इदममुष्मा इदममुष्मा इति स्वशाखीयानाममुष्मै त्वाऽमुन्मा इति वा । पूर्वेष्वपच्छेदक्रमेण प्रथमादिदेवतार्थत्वेन क्रमेऽवगतेऽन्त्ययोर्युगपदवच्छेदक्रमामा- वात्कमेणाऽऽदेशनं कार्यम् ।

चरु पुरोडाश्यान्प्रागधिवपनाद्विभज्येरꣳस्तत्र विभागमन्त्रं जपति समान्द्वैधं करोति विषमान्यथाभागम् ।

चरु पुरोडाशार्थनिरुप्ता देवस्य त्वेत्यनेनाधिवपामीत्यन्तेनाधिवपनं तस्मात्मागेव.. विभागः । कथं तत्राऽऽह-तत्र विभागार्थ मन्त्रं द्विवचनान्तं द्वयोर्बहुवचनान्तं बहुप

घ. १. ज. स. म.डाशानां प्राग । ढ, 'डाशीयाना प्राग ।