पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

प्राप्नुवन्ति नान्यथा । तस्य प्रतिषेधादतिदेश एव प्रतिषिद्धः । उपदेशस्तु नास्त्येव । यद्यपि नियोजनं प्राकृतं स्यात्तत्रातिदेशेन तथाऽपि न ते नियोजनसाधनमात्रप्रयुक्ता अन्यथा नियोजनसाधनेऽश्वर्यावपि प्रसज्येरन् । अतो यूपप्रतिषेधे यूपधर्माः प्रतिषिद्धा एव । उत्तरवेदिहि प्राकृतावनीयस्थाने विधीयते । तस्याः प्रतिषेधे च प्राकृताहवनीय एव होमाधिकरणत्वेन । आहवनीय इति संज्ञया यदाहवनीये जुह्वतीति श्रुत्या च यथा प्रकृत्यर्थरवेन प्राप्तस्तथा विकृत्यर्थेनापि प्राप्त एव विधिना कल्पिते नानारम्या- धीतेन । तथा च तस्मिन्नप्यतिदेशाभावोत्तरवेदिधर्माणां नियोजनमपूर्वद्रव्यान्तर- विशिष्टं विहितं तत्र नातिदेशप्राप्तिः । अत्र यद्यप्यावनीयायतनं न विहितं तथाऽपि पर्थ्यात्संज्ञयव प्राप्तमपूर्वमेव । न हि सोमाहुतिषु होमाश्रयत्वेनाऽऽहवनीयायतनं प्राप्तमस्तीति पूर्वेण समानन्यायं सोमचातुर्मास्येषु प्रथमे वैश्वदेवपर्वणि श्रूयते त्रिवृदभि- ष्टोमो वैश्वदेवः पशुः सवनीयो बार्हस्पत्यानूबन्ध्या ।

न यूपं मिन्वन्ति नोत्तरवेदिमुपवपन्ति ।

परिधौ पशु नियुञ्जन्त्युल्मुके बर्हिषि वेतीष्टि चातुर्मास्येषु वैश्वदेवपर्वणि नोत्तरवेदि. मुपवतीति व्याख्यातमेतत् । इदानीं यत्र प्रतिषेधो नास्ति तत्रोभयापूर्वप्रयुक्ता धर्मा विकल्पेरन्निति प्राप्त आह-

अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेष उत्करे वाजिनमासादयन्त्यश्वे पशून्नियुञ्जन्ति परिधौ पशून्नियुञ्जन्ति ।

अन्यस्मिन्निति सूत्रेणान्तरितेनैवार्थसिद्धौ सत्यामप्युभयापूर्वप्रयुक्ता उभयेऽपि संस्कारा भवन्त्येव । न हि स्वरूपयुक्ता धर्मा अपि त्वपूर्वप्रयुक्ता अपूर्व च कर्मभेदेन भिद्यतेऽत उभयकर्मापूर्वप्रयुक्ता अन्यतरेष्वकृतेषु नोभयापूर्वोत्पत्तिं वक्तुं पुनः सूत्रा- रम्भः । भन्यस्मिन्द्रत्येऽन्यापूर्वयुक्तसंस्कारसंस्कृतेऽपि तेनार्थेन प्रयोजनान्तरेण संयुज्य. माने प्रयोजनान्तरापूर्वप्रयुक्ता धर्मा मवन्त्येव । प्रथमपर्वणि वाक्यमुत्करे बानिनमाला- दयतीति । तथाऽश्वमेधेऽश्वे पशुन्नियुञ्जन्तीति गतार्थमेतत् । एवमतिदेशनिरूपणं व्याख्याय विकृतिविषय एव विशेषानुष्ठानन्यायान्तराणि दर्श. यति विकल्पेरन्नविकल्पो वेत्यन्तेन ।

सामिधेनीषु वर्धमानासु ।।२१ ।। काष्ठानि वर्धन्ते सꣳह्रियमाणासु यथाप्रकृति ।

समिध्यमानोऽग्निभिः प्रकाश्यते ता ऋचः सामिधेन्यस्तासु कामेन वर्णविशेषेण विकृ-

१.फ. ख. ग. न. छ. ज. झ. न, ट. ठ..यत्यश्वे । २ क. ख. ग. च. छ. ८. ठाण, पशुं नियुशन्तीति । अ । ३ क रु. च. झ. म. द. 'धु विव'।