पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७७

कर्मसंयुक्तानि द्रव्याणि प्रकृतौ तत्संयोगाद्धर्मं लभन्ते कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तते ।

त्रेधातिदिष्टाङ्गबाधो द्वाराभावादर्थवत्तावदत्रसूत्रे तत्स्थानेऽङ्गान्तरविधानात् । प्रतिषेधादेतो क्रमेण द्वाभ्यां सूत्राभ्यामग्रिमाभ्यामुच्यते । कृष्णलेष्टावनौषधद्रव्यास्थि- ष्टिषु चिन्त्यते-किमविशेषेण स्फ्यादिद्रव्याणामङ्गता तद्धर्माणां च, अथवा विशेषे. णोपयुक्तानामेव कर्मणीति । तत्र स्फ्पादीनां यज्ञायुधत्वेन संस्तवाद्येषां दृष्ट उपकारो नास्ति तेषामदृष्टार्थत्वेनाङ्गता ततस्तद्धर्माणामपि तथेति प्रकृतिवद्विकृतिः कर्तव्येत्य. तिदेशेनाविशेषण प्राप्तानि कपालशूर्पादोनि विहायाङ्गहीनेष्टिः कथं फलं साधयेत् । ततस्तान्यप्पङ्गानीति प्राप्तेऽभिधीयते कर्मसंयुक्तानीत्यादिनोत्तरम् । कर्मसंयुक्तानि द्रव्याणि प्रकृतावङ्गत्वेन विधीयन्ते न स्वरूपेणेति शेषः । अयमर्थः-साङ्गे यज्ञे त्रिभिदैविधीयमाने तु न किंचिदपि विधिना वपरिगृहीतं प्रधानं चागं चास्ति । न च केवले द्रव्ये विधिः संभवति । विधिर्हि कर्तव्यतामावेदयन्कर्तव्यस्येष्टप्ताधनता वेदयति । न च द्रव्यं सिद्धं कर्तव्येनाऽऽवेदयितुं शक्यते । येनेष्टसाधनतया चानि- यतौ चापूर्वजननद्वारेष्टसाधनं स्यात् । न च विधि विनाऽऽन्यत्कर्मकाण्डे प्रमाणमस्ति । अत एवोक्त विधिलक्षणानि कर्माणीति । न चैवं सति द्रव्याणामविधेयत्वादनङ्गत्वादन. त्वमेवेति वाच्यम् । कर्मसंयुक्तान्येव द्रव्याण्यपि विधेयानि । यद्यपि स्वरूपेणासा- ध्यानि । तथाऽपि क्रियासंयुक्तानि तया साधनभूतत्वेन क्रियानिष्ठानि भवन्त्येव साध्यानि । अतस्तु सर्वत्रापूर्वसाधनत्वेन क्रियाया अपि विधेयत्वेन श्रेयःसाधनत्वं न स्वरूपेणापि । स्वरूपमात्रस्य प्रमाणान्तरगम्यत्वादनधिगतार्थगोचरस्य विधेः कर्मस्व. रूपमपि विषयो न स्यादित्युक्तमेव । अत एव जैमिनिः(निना) मावार्थाः कर्मशब्दा- स्तेभ्यः क्रिया प्रतीयेतेति क्रियाया एवापूर्वसाधनत्वमुक्तम् । तद्भूतानां क्रियार्थेन सम- न्वय इति यदेकस्मादपूर्व तदितरस्तदर्थमिति वदजैमिनिः क्रियात एवापूर्व तत्संवन्धाद्रव्ये- भ्योऽपीत्युक्तवान् । अपूर्वजनकत्वेनाङ्गता प्रधानता च न स्वरूपेणेत्यसकृदुक्तम् । ततस्तु साक्षाद्वा परम्पपरया वा त्वपूर्वोत्पादके कर्मण्यविद्यमाने तत्साधनत्वमात्रेणाङ्गद्र- व्यमपि तदनन्गं सन्निवर्तत इत्याह कर्मण्यविद्यमाने द्रव्यं निवर्तते। न च कृष्णलेषु कपाल. शूर्पादिसाध्यं कर्मास्ति । न च प्रकृतौ कपालशूर्पादिकमदृष्टार्थ कर्मसाधनत्वेन क्लप्तमस्ति किं तु दृष्टार्थ कर्मसाधनतया क्लप्तं कपालशूर्पादि । तद्धि नियमापूर्वसाधनमिति विधेयम् । ननु तर्हि कपालशूर्पादीनां प्रक्षालनसंमर्शनप्रोक्षणसाधनत्वेनाङ्गत्वात्प्रयोगोऽस्त्विति चेत् । तत्राऽऽह-प्रकृतौ तत्संबन्धाद्धर्म लभन्ते कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तत इति ।

१ ख. छ. समानाय । २ छ. 'रसद। ४८