पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रने-

दर्शपूर्णमासयोर्विकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयाꣳसौ ।

दर्शस्य पौर्णमासस्य च प्रत्येकं विकृतेरिष्टिरूपायाः पशुक्न्धरूपाया था संनिपाते कालैक्येन सहानुष्ठाने प्राप्तेऽङ्गविप्रतिषेध एव । दशैं पूर्णमासता विकृतिर्वैपरीत्ये वा विकृतेष्टेविप्रतिषेचे सति प्रकृतेरौपदेशिकाङ्गत्वाद्विकोरनुमितातिदेशेन प्राप्तान्यङ्गानि बाध्यन्ते । बलीयांसो बाधको । एवं च कदाचिद्विकृतेश्च पृथङ्महापीया अपि तन्त्रमा स्तीति ज्ञायते । पशुबन्धस्यामावास्यातस्यैव पौर्णमास्यां तन्त्रेण क्रियमाणस्य पौर्ण. मासतन्त्रता । न चेदं तत्राविधायकमपि तु पौर्वापर्यस्य विधायकमिति वाच्यम् । प्रकारान्तरमुत्तरसूत्रेण विरुध्येत प्रकारान्तरस्य पौर्वापर्यादिरूपस्य तत्र तत्र निर्णयाच। स्पष्टमेवोक्तं भरद्वाजेन--समानतन्त्रा वा विकृतिर्दर्शपूर्णमासौ चेति । एवं च विकृतीनां मध्ये, समानतन्त्रा विकृतिस्तु सद्यस्काला सद्यस्कालया पौर्णमास्यैव संपवति नान्यथा । यहकाला च द्यहकालया चतुर्दश्यपक्रमाणि चातुर्मास्यपर्वाणि द्यप्रकृत्या न समान- तत्राणि सद्यस्काला प्रकृतिः समानता न संभवति पूर्वेधुरुपक्रान्तया विकृत्या । एवं च विकृतिः प्रधानयागात्पूर्वमेव कार्यत्यादि व्यवस्था ज्ञेया । एवं च कास्येष्टिपभुक- न्धानां सांनाय्यावत्सांनाय्यविकृतीनां ग्रहकालत्वविधानेन नित्येष्ट्यानन्तरानुष्ठान विधानेन साङ्गयोः पौपियर्यासंभवात्तन्त्रानुष्ठाने न प्रधानमात्रयोः पौपिर्यायाधात्तम्प्रेणानुष्ठान नियतमेव । तत्र च बलमप्युक्त दर्शपूर्णमासयोविकृतेश्चेति क्रमपाठेनेति भावः ।

यानि त्विष्टिपशुबन्धानां प्रत्यक्षाणि तानि तत्र ।

बलीयांसीति विपतिरणमनुकृष्यते । यानि प्रत्यक्षाणौति. श्रुत्यादिप्रमाणैविकृत्यर्थ- खेन प्रापितानि दर्शपूर्णमासचोदकव्यतिरिक्तप्रमाणेन प्रापितानीति यावत् । न हि सर्वत्र प्रत्यक्षश्रुतिविहितान्येव संभवन्ति । तुशब्देन पूर्वन्यायकाध उक्तः । कथमि. स्थम् । उभयोरौपदेशिकत्वेऽपि येन नाप्राप्ते यो विधिरारम्यते स तस्य बाधको मव. तोति प्राप्त एवातिदेशे विकृतौ प्रत्यक्षाण्यगान्यातिदेशिकाङ्गविरुद्धानि कानिचिदति- देशवाधेनैवोत्पद्यन्ते नान्यथा । तथोक्तं पूर्व परमजातत्त्वादबाधित्वैव जायते परस्यान- न्यथोत्पादानां न त्वबाधनसंभव इति । अत उभयोरौपदेशिकत्वेऽपि विकृत्यङ्गान्येक 'बलीयांतीति वैकृत ऐन्द्राम आश्विने वा समानतन्त्रे प्रत्यक्षाङ्गता नास्ति तथाऽपि सामान्यतः पूर्वमेवातिदेशदार्शपूर्णमासिकप्राप्ता एवायं पाशुकोऽतिदेशः प्रवृत्तः प्रबलः पूर्वोक्तन्यायेनैव । न च दर्शपूर्णमासातिदेशमात्रेण वैकृतः पशुनिराकासो मवति । सामयाचारिकाङ्गनातपूर्वाङ्गनातलामायावत्यापेक्षणातस्य च पूर्वाति देशबाधेन प्रवृ- तस्य बाधको दर्शपूर्णमासातिदेश एवं कथं स्यात्प्रवृत्तस्य पुनःप्रवृत्त्ययोगात् । किंच नैवैकादशप्रयानादिभिः पञ्चप्रयाजताऽपि बाध्यतेऽभ्यस्तेषु पञ्चप्रयानवानपायात् ।