पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

दार्शमेव तन्त्र प्रयच्छत्यैन्द्राग्नः सानाय च । सानाय्ययोर्यागद्वित्वेऽपि सायंदोह- स्याऽऽमिक्षार्थत्वान्न प्रधानद्रव्यत्वमिति नाङ्गाकाक्षित्वमिति न तेन भूयस्त्वमाशङ्क- भीयम् । वैकृतानि प्रधानानि युगपदेवाङ्गाकाङ्क्षाणि तेषु युगपदेव प्राकृतानि प्रधा-: नानि संवध्यन्ते । तत्रैक आग्नेयो वाऽग्नीषोमीयो वाऽनेकेषु युगपदन्वयं नार्हति । तथा च प्रतिवैकृतत्वं तु प्रधानमावृत्तान्द्राग्न ऐन्द्रश्च नाऽऽवृत्तावतो न भूयस्त्वमुत्तरयोराश.. ङ्कनीयम् । एवं च प्रकृतिप्रधानगतमेव मुख्यत्वं भूयस्त्वं वा ज्ञेयम् । न तु विकृति- प्रधानगतम्।

मुख्यत्वाद्भूयस्त्वम् ।

पूर्वसूत्रं मुख्यत्वपदव्यतिरेकेणानुपञ्जनीयं सर्वत्रातः परम् । भूयस्त्वमधिकता सजा. तीयप्रधानानाम् । यस्यां कोटौ समानप्रकृतिकानि प्रधानानि न्यूनानि सा कोटिरधिक- प्रधानकोट्या बाध्यते । अयमाशयः-विकृतिसमुदाय आदावुत्पत्तिविधिभिः स्वरूप- मात्रेण चावगतस्तस्यातिदेशप्राप्तये स्वरूपावधारणवेलायामेवाल्पत्वाधिकत्वे वाऽवगते तंत्र बहनुग्रहो न्याय इति विरोधिस्फूर्तिदशायामेवाल्पवाधिकत्वेन निर्णये सति क्रमोऽनुष्ठानं पश्चाद्बुद्धिस्थं तत्रत्यं मुख्यत्वं बाधितं न पुनः प्रभवति बाधकमधिकत्व. (स्वं) बाधितुमिति । यथा दधि मधु घृतमापो धानाः संसृष्टं प्राजापत्यं हविस्तत्र दध्नो मुख्यत्वं शाखाहरणेन याक्ता ज्ञायते तावता पूर्वमेव मध्वादित्रयस्याऽऽज्यविकारत्व- मवगतं तद्भूयस्त्वादनन्तरावगतस्य मुख्यत्वस्य बाधकम् ।

भूयस्त्वात्स्थानम् ।

अग्निष्टोमादौ सवनीयपशुतन्त्रमध्ये विहितानां धानाः करम्भ इत्यादिकानां सवनीय- हविषां वाजपेयादावग्नीषोमीयपशुपुरोडाशमनुनिप्यिाणामनये गृहपतये पुरोडाश मष्टाकपालं निर्वपतीत्यादिकाष्टयागानां दर्शपूर्णमासतन्त्राणां भूयस्त्वात्पशुतन्त्रमेकादश- प्रयाजस्वादि बाध्यमिति प्राप्त स्थानं बलीय इत्युक्तम् । स्थानं पाठसादेश्यमनुष्ठानमा- देश्यमिति द्वेधा । तत्र प्रकृतेऽनुष्ठानसादेश्यं स्थानं सवनीयस्याग्नीषोमीयस्य च तत्र प्रदेशेऽनुष्ठानकाले सवनीयाऽग्नीषोमीया प्रक्रान्ताऽनुष्ठीयेते । तदुपक्रमे सवनीयानु- निर्वाप्याणामबुद्धिस्थत्वात् । तत्र पशुरेव तस्य तन्त्रानुष्ठितकतिपयविरुद्धाङ्गस्य तन्त्र- मध्ये पश्चाबुद्धिस्थानों बहूनां प्रारब्धतन्त्रबाधे न प्रयोजकत्वम् । तस्मात्पशुतन्त्रं प्रस- ड्रेनोपकरोति पुरोडाशान् ।

स्थानाद्विधिः ।

स्थानानुमितो विधिरन्यः प्रत्यक्षेण विधिना बाध्यते । अग्नीषोमीयस्य स्थानमौपवासथ्य-

१ख. च. छ. ट. कृतित्वं ।