पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ने ८०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७१

चतुरक्षरन्यूनत्वसामान्यनैन्द्राग्नविकारा इत्यर्थः । सोमेन्द्रे तु व्यक्षरेऽपि सोमप्राथम्येन शीघ्रबुद्धिस्थेनासंनातविरोधिनाऽग्नीषोमविकास्ता ज्ञेया । तथेन्द्राप्तोमीये व्यक्षरादाधि- क्येऽप्यन्द्रामविकास्ताऽपि ज्ञेया । एवमाग्नेयविकारेऽपि कालसामान्यकृता व्यवस्थेष्टा यतः पशौ वक्ष्यति कालसामान्यादिति । तत्त्वे तत्राऽऽयविकारे पौर्णमास्यां तस्याः समीपे वा कृते पौर्णमासं तन्त्रम् । एवमामावास्यमपि । सर्पपितृस्वात्यादिदेवता विशे- प्याक्षरैरेवेन्द्राग्नसमाना भिन्नलिङ्गवचनानां विशेष्याणां बहिरङ्गत्वात् । विकृतीरुक्त्वा तदङ्कबलाबलमाह-

प्रकृतौ विशिष्टधर्माणामुत्तरस्यां ततौ समवेतानामङ्गविप्रतिषेधे मुख्यत्वं बलीयः ।

प्रकृतौ दर्शपूर्णमासरूपायां तथा विकृतिरूपायामपि स्वधर्मवत्यामिष्टिपशुवन्धरूपायो च यानि विशिष्टधर्माणि प्रधानानि विशिष्टाः परस्परव्याहता धर्मा अङ्गानि येषां तानि तथा ते *विशिष्टधर्मा विपूर्वत्वाच्छिष्टपदस्य न केवलत्वमिति धर्मादनिच्केवलादिति नानिच् । उत्तरस्यां ततौ विकृतिरूपेष्टिपशुवन्धरूपायां समवेतानां चोदकेन प्रापिता- नामङ्गविप्रतिषेधे प्रत्येकं वैकृते प्रधाने प्रत्येकं प्राकृतं प्राकृतं प्रधान समवेतम् । तेषां तन्त्रेणानुष्ठाने परस्परं विरोधे प्रसङ्गेन वा स्वातन्त्र्येण वाऽनुष्ठाने प्रधानः सहाङ्गानां विरोधे समुच्चयायोगाद्वेिकल्पे प्राप्ते तत्रानुष्ठाननिर्वाहायान्यतरबोधक प्रमाणमाह मुख्य- त्वमिति । प्रकृतिभूते प्रधाने मुख्यत्वं मुख्यैः प्रथममनुष्ठानं प्रकृतौ यस्याविरोध्यङ्गं प्रथमप्रकृतावनुष्ठीयते तत्प्रधानमङ्गद्वारा मुखे प्रवृत्तं मुख्यं तस्य मावस्तत्त्वं तद्धर्मस्त- लिङ्गं बलीयोऽन्येषां तत्रानुष्ठानविघटकानामङ्गानां बाधकमित्यर्थः । चातुर्मास्येषु वैश्व- देवपर्वणि अष्टौ प्रधानानि तन्त्रेणानुष्ठयानि तेषु चातिदेशेन प्रापितानि दार्शपौर्णमासि- कानि प्रधानानि । तत्राऽऽग्नेयविकाराणि चत्वारि तानि न विरोधीनि पौर्णमासे दर्शक समानत्वात् । सौम्यद्यावापृथिव्ययोरग्नीषोमीयः प्रकृतिर्मारुतस्यैन्द्राग्नः । आमिक्षायाः प्रातर्दोहः। प्रथमस्य पौर्णमासं तन्त्रम् । ऐन्द्राग्नप्रातःहयोरामावास्यं तन्त्रम् । तन्त्रेणा- नुष्ठातुमशक्यम् । तत्राग्नीषोमीये प्रथममन्वाधानमुभयत्र साधारणम् । वर्हिसहरणम- नन्तरमसाधारणम् । ऐन्द्राने वेदिकरणम् । सानाध्ये शाखाहरणम् । तत्र दाक्षायणे यझे पौर्णमास्यां संनयतचोमयं प्राप्नोति पौर्णमासप्रयुक्तं पूर्व बर्हिःसंनयनप्रयुक्तं शाखाविप्र- तिषेधे मुख्यत्वं वलीयः । कथम् । इषे त्वेति मन्त्रब्राह्मणपाठेनाऽऽदौ शाखाहरणानन्तरं बहिराहरणं यज्ञस्य घोषदासीत्यादिनोक्तम् । तत्र पौर्वापर्येण वैश्वदेवपर्वण्यपि शाखाहरणं बहिराहरणं चेति क्रमे सति भ्यस्त्वादिविशेषकामावान्मुख्यत्वेन पूर्वबुद्धिस्थत्वलक्षणेन

  • सर्वपुस्तकेषु विशिष्टधर्माण इति विद्यते तत्प्रामादिकम् ।