पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने उदाहरति-

यथा वैष्णवः पुरोडाशः।

विष्णुरुषांशुयागदेवताऽन आज्यधर्माः प्राप्ताः पुरोडाशधर्मेण बाध्यन्ते । एव. मानावैष्णवमेकादशकपालं निपेदत्रापि विष्णोदेवतात्वमन्यत्र प्रकृतिदेवताम्य इत्येक- देशेऽपि देवतात्वस्थ वक्ष्यमाणत्वात् ।

एकदेवतास्त्वाग्नेयविकारा अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्चरुरैन्द्रः पुरोडाश इति ।

एकवचनान्तशब्दप्रतिपाद्या देवताऽस्यासावेकदेवतः कर्मविशेषः । एकदेवतश्चैक- देवतश्चेति पश्चादेकशेषेण बहुवचनान्तता । औषधद्रव्यं पुरोडाशचरुयवाग्वादि तत्सा. मान्यमानेपानोपोमीयन्दाग्नेषु साधारणं तत्र विकल्प प्रसक्त निवारयति द्विदेवत्ये. म्यस्तुशब्देन ये चैकदेवताविकृतिविशेषा आग्नेयस्यैव विकारा नेतरयोद्विदेवत्ययो- द्विदेवतयोरपि चावयवगतं सामान्यमेकदेवतत्वबाधकमिति वक्तुमन्यत्रेति । प्रकृती- सोमश्वेन्द्रश्च द्विदेवतावयवभूतावपि यत्र साक्षाद्देवते तत्रैकत्वसंख्याकृतं सामान्य बहिरङ्गाद्विदेवतावयवगतेनापि भूयोवयवसामान्येन शीघ्रमुपस्थितेन देवतासामान्येन बाध्यतेऽतो द्विदेवत्यविकारौ सौम्यश्वसौन्द्रः पुरोडाशः प्रकृतिगता देवता प्रकृतिः सा देवता यस्पासौ तथा तत एकशेषः । यद्यपि न ते द्वे देवते द्वंद्वाच्चतुझं तद्धितेन वा द्वयोरेक देवतात्वमेवावगम्यते तथाऽपि द्विवचनेन द्विदेवतत्वप्रसिद्धेरवयवेऽपि देवतात्व- मुक्तम् । उदाहरणे स्पष्टे । इतिकरण ऐन्द्रवैमृधप्रभृतिविशिष्टदेवता परिग्रहार्थः । सोमेन्द्रस्येन्द्रासोमीयस्या व्यत्वेनैव व्यवस्थेति दर्शयन्नाह-

अथेतरेऽग्नीषोमीयस्यैन्द्राग्नस्य वा ।

विकारा. इति पूर्वतः । अथ प्रकृतादेकदेवतादन्ये ऽनेकदेवतत्वसामान्येनानेकदेव- तयोरग्नीषोमायेन्द्राग्नयोर्विकाराः । वाशब्दो व्यवस्थापिकल्पार्थो यतोऽनियमो नियम सति न युक्त इति । तत्र देवताविग्रहस्येष्टत्वेऽपि शब्दस्य विशेषणता न त्यज्यते । यतो येन शब्देन या यत्रोक्ता सा तेनैव शब्देन युक्ता तत्र देवताऽतस्तु शब्दगत- वर्णसंख्यागतं सामान्यमपि व्यवस्थाहेतुरिष्टं यया शब्दावयवगतं सौम्यस्वादि । देव- तासामान्यं च स शब्दकृतमेवेति दर्शितम् । तस्मादत्रापि शब्दगतवर्णसंख्यया सामान्यं यथा पदमतैकत्वाने कत्वाभ्यां न हि देवता प्रत्यक्षा यद्तमेकत्वाद्यवगम्येत प्रमाणान्तरेण । अत एव कात्यायन: यक्षरावं तेऽग्नीषोमीयस्य व्यक्षरा ऐन्दाम- स्थेति । ऊर्ध्वशब्दप्रतियोगिनोऽधःशब्दस्याप्यध्याहारः । यक्षरादधस्ते व्यक्षराश्च

ख. 'ता, आ।