पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3- सत्यापाढविरचितं श्रौतसूत्र- [ २ तृतीयप्रो-

ननु सादृश्याद्विकार इत्युक्तं भूयोवयवसामान्यं सादृश्यं न तस्कर्मणि संभवति, पदि करणभूतधातुसाम्येन सादृश्यं विवक्षित तस्यानुमितस्य यजिधातोः सर्वत्र समान स्यास्किंकृतः प्रातिस्विकप्रकृतिविकृतिभावः स्यादथ देवतासामान्य हविःसामान्य पा सादृश्यकारणं तदपि न । न हि जात्या किंचिद्धविर्वा देवता वाऽस्ति नापीतिकर्त- व्यतासामान्येन तस्याचाप्यसिद्धरित्याशक्याऽऽह-

देवतासामान्येन हविःसामान्येन वा यत्र हविः प्रदीयते ।

साहश्याद्विकार इति व्यवहितमपि योग्यमनुषज्यते । देवतासामान्येन हविःसामा- न्येन वा यत्सादृश्यं कर्मणि तस्माद्विकारनियम इत्यर्थः । ननु न जात्या देवता नापि हविरस्तीत्यत उक्तं यत्रेति यस्मिन्कर्मणि यत्यै यद्दीयते सा देवता तच्च हविस्तयोरन्तर- इयोरुभयसामान्येनान्यतरसामान्येन वा सादृश्यात्प्रकृतिविकृतिविशेषनियम इत्युक्तम् । हविहि जातिशब्दनिर्दिष्टं प्रदेयत्वेन लोकप्रसिद्धमेव विधीयते पुरोडाशादिकं देवता तु न लोकप्रसिद्धा सा शब्दमात्रगम्या नापि वेदेऽपि नात्या प्रसिद्धाऽतो येन शब्देन या विहिता तच्छब्दगतं सामान्यमत्र देवताप्सामान्यं विवक्षितमिति ज्ञेयम् । प्रदीयते तदेव हविन तु तेन शब्देन गृहीतमात्रं, यथा पृषदाज्यार्थं गृहीतं दधि न दीयतेऽतो न दविधर्मालभत इत्युक्तं भवति व्यतिरेकेण । ननु पुरोडाशशब्देन चोदितस्य पुरोडाशेषु सामान्यं भवेन्न तु चरुयवागूधानाकरम्भादिषु तथाऽऽज्यपयोदधिद्रव्याणां तज्जातीयेषु तैलमधुषु पश्वामिक्षयोर्वाजिने च तथा देवताग्न्यादिशब्दमात्रसामान्येन सादृश्यं कथं सूर्यादिना सादृश्यं चेति चेत् । उच्यते-नात्र सामान्यशब्देन जाति- मात्रं विवक्षितमपि तु तद्गतधर्ममात्रं तत्रान्तरङ्गबहिरङ्गभेदेन यद्यत्र संभवति तेन सादृश्यकल्पना सुकरैव सति सामान्यातिदेशे स तु लिङ्गेनाऽऽकाशितेतिकर्तव्यताया गमकेन साधित एवेति सूत्रकृदेवेदं स्पष्टयिष्यति । चर्वादिषु पुरोडाशत्वामावेऽप्यौ. षधद्रव्यत्वेन पुरोडाशसादृश्यं कृष्णलेष्वपशुप्रभवत्वे सति काठिन्येन पुरोडाशसादृश्यं स्वयमेव वक्ष्यति कृष्णलेष्वौषधवकल्प इति । तथा संसृष्टद्रव्यकप्राजापत्येष्टा. याज्यविकारो मधूदके संसृष्टे इति । अप्सु मधुनि चाश्वेतत्वे सति द्रवद्रव्यत्वे. नाऽऽज्यसादृश्यं पशौ साक्षात्पशुप्रभवत्वेन पयःसादृश्यमामिक्षायां च पशुप्रभवत्वे सति श्वेतत्वे सति मधुरत्वेन पयःसादृश्यं वाजिने चाम्लत्वेन दधिप्ताहश्यं तत्सर्व मीमांसातोऽवगन्तव्यं, देवतायां तु देवतैक्यानेकत्ववर्णसाम्यादीनि यानि सादृश्य- निमित्तानीति सूत्रेष्वेव दर्शयिष्यन्ते । ननु किमिदं प्रमाणमतिदेश इति । उच्यते-वै- कृतस्य कर्मण उपकाराकाङ्क्षावशात्पूर्वकर्मणः सकाशादुपकारककर्मकलापसंनि- धायको वाक्याध्याहारोऽतिदेशः । तत्सहकृतो विधिरेव प्रमाणमवगन्तव्यं न हि

  • सूत्रपुस्तकेषु तु हविःसामान्येन देवतासामान्येनेति विपरीतं दृश्यते ।