पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स (अ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६५

स्यात्तथा न होमेषु कुतः । होमानां स्वप्राधान्येन विहितानामपूर्वीयत्वात्तस्यैकत्वान- वगमाच्च गुणगतसंख्यया गुणभेदात्कर्ममेदे प्रतिकमैकैको मन्त्रस्तेन साध्यानि तावन्त्येव कर्माणि यथा सप्तदश प्राजापत्यान्पशूनालभत इत्यत्र पशुगता संख्या यागानां भेदिका। तदसत् । एकद्रव्येणैक एव संस्कारोऽपेक्ष्यते स चैकेनैव कर्मणा भवति सामर्थ्यासंख्यया वाऽभ्यासस्तस्यैव कर्मणो न तु कर्मभेद इत्यवश्यं मन्त्रान्तरं संनिपातार्थ नानाम- श्रेष्वेकमन्त्रतैवाम्यात प्रत्यनङ्गत्वाच्च मन्त्राणामित्युक्तमेवेत्याशयः । किंच यदेकया जुहुयादविहोमं कुर्यादिति निन्दया यत्र समुच्चयस्य प्रत्याख्यातत्वात्प्रथमस्य द्वारा- न्तरेण विवियोगं वक्तुं पुरोनुवाक्यातो न स्तुतिः । ततो न दर्विहोमेषु मन्त्रसमुच्चय इति सिद्धम् ।

जुहोतिशब्दे प्रदेशान्व्याख्यास्यामः ।

जुहोतिः शब्दः श्रुतिविधायको यस्य कर्मणो होमलक्षणस्य तत्र कर्मण्युत्सर्गप्राप्ता- हवनीयापवादेन प्रदेशानधिकरणभूतान्देशग्रहणेन न त आहवनीयप्रतिनिधयोऽपि तु सत्यप्याहवनीयेऽपवादेन विधीयन्त इति ते देशाः स्थानान्येव स्वातन्त्र्येणाधिकरणमिति दर्शितम् ।

स्वकृत इरिणे प्रदरे दर्भस्तम्बे स्थाणाविति ॥ २० ॥

इतिकरणः प्रकारवाची। स्वकृत इरिणे जुहोति प्रदरे वाऽभिषेचनीयेऽवमृथादुदे. स्यापां नप्त्र इति दर्भस्तम्ब ठों नप्त्र इति स्थाणौ जुहोति । स्वकृतमिरिण स्वभावो- खरभूमिभूमिगतः प्रदर इतिकरणाद्वमनोर्जुहोतीत्यादि ज्ञेयम् । आहवनीयप्रतिनिधिषु विशेषमाह-

आहवनीयापनयोऽनग्नौ तस्मिन्नेव देशे जुहोति ।

यत्राऽऽहवनीयस्यापनयोऽपह्नवोऽप्राप्तिस्तत्र तस्मिन्नेव देश आहवनीयायतनदेश एका सत्र तदनादिकमानीयाजकर्णादौ होतव्यम् । न तु यत्र तिष्ठति तत्र होतव्यमजाद्या- हवनीयाग्नेः प्रतिनिधिर्न तु तदायतनप्रदेशस्य तस्य साक्षादेव संभवात्सूत्रारम्भस्तु यदि मथ्यमानो न जायते यत्रान्यं पश्येत्तत आहृत्य होतव्यमिति वदत्यन्येषु तथाऽऽढत्य होतव्यमित्यनभिधानात्तथा न स्यादिति तन्मा भूदिति । एवमप्रकृतिविकृत्यात्मकान्दर्विहोमान्व्याख्यायेदानी दर्शपूर्णमासविकृतिषु व्याख्या- तासु व्याचिख्यासितासु धर्मलाभायातिदेशाख्यं प्रमाणं व्याचष्टे-

दार्शपौर्णमासिकानि प्रधानान्युत्तरस्यां ततौ चोद्यन्तेऽन्यत्र सोमाद्धर्माद्दर्विहोमेभ्यश्च ।

दर्शपूर्णमासयोः कर्मसमुदाययोः समुदायित्वेन भवानि दार्शपौर्णमासिकानि प्रधा-

A घ. ङ, ज, झ. म. ढ, °ब्दे दे।