पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

चतुरवत्तादिहोमस्य । एवं जातवेदो वपयेत्यादावपि न स्वाहाकार इति सिद्धम् । तान्होमान्होमैरिति वाच्येऽप्यग्निहोत्रं जुहोतीत्यादौ द्वितीयाश्रवणादुत्पत्तिविधौ होम कुर्यादित्य वगमात्र प्रत्ययेनैव तदुपपत्तेस्तत्साधुत्वार्थ जुहोतिप्रयोग इति ज्योतिष्टो- मेन यजत इत्यादौ तृतीया यागेषु होमेषु प्रायेण द्वितीयैव सा पूर्वोक्तरीत्या नेया । मनु स्वाहान्तेन मन्त्रेणैव कर्मणो दानरूपस्य समान्त्रस्य न कर्मसंनिपात इति चेत् । उच्यते--स्वाहान्तेन दवप्रक्षिपतीत्यर्थस्य विवक्षितत्वाज्जुहोतेश्च प्रक्षेपापवर्गदान. वाचित्वरूदेः स्वाहाकारस्यापि तथात्वात्तत्र सामर्थ्यात्स्वाहान्तेन दानस्य जातत्वात्तेन मान्तस्य संनिपातायोगात्तदेकदेशेन प्रक्षेपेणैव मन्त्रान्तसंनिपात इत्यनिच्छताऽप्यङ्गी- कार्यम् । तथा च यत्र संभवः कर्मादिसंनिपातस्य तत्र तथाऽन्यत्र स्वेकदेशेनापि तस्याप्यसंभवे त्वसंनिपातोऽपि यथा वषट्कारान्तया याज्यया यागसिद्धेश्वशेषाभावा. देकदेशेनापि न संनिपातः । वषट्कारस्तु दानमाने रूद इति यजतेरपि तथात्वान्न वषट्कारान्तया याज्यया प्रक्षेपोऽपि तु प्रक्षेपस्य पृथक्कर्मत्वेन वषट्कारोपलक्षिते काले प्रक्षेपांशो विधीयते न तु तं प्रति वषट्कारान्तस्य साधनतेति अपश्चितं परिभाषायामेव ।

द्विप्रभृत्याहुतिगणेषु प्रत्याहुति गृहीत्वा प्रत्या- हुति समिधोऽभ्याधाय विग्राहं जुहोति ।

द्विप्रमृतय आहुतिंगणाः समुदायस्तत्र प्रत्याहुति यावत्य आहुतयस्तावत्संख्ययाऽऽ. यानि गृहीत्वा प्राप्तिस्तु चतुरुनेगी३ द्विर्नुहोषी३ इत्यर्थवादादेव । प्रत्याहुति समिध इत्यप्यनिहोत्रे यव समिधावादध्याद्भातृव्यमस्मै जनयेदिति समिद्य- निन्दायां प्राप्ते हि निन्दाऽनः प्रत्याहुति समित्याप्तिरिति सकृदेवाऽऽधाय विमाह विगृह्म विगृह्याऽऽहुतिपर्याप्तं विच्छिद्य विच्छिद्य जुहोति पूर्वोक्तधर्मेण । तन्त्रानन्त- गतेऽपि परिस्तरणपरिपेको धर्मोको सामयाचारिकावित्यत्र नोकौ । तन्त्रान्तर्गतो. पहोमानां त्वाहवनीय आहुतयो हूयन्त इति समिधामपि परिसंख्या द्वे आहुती जुहोति तिनश्चतस्त्र इत्याद्याहुतिंगणा ज्ञेयाः ।

यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहुयात् ।

द्वाभ्यां जुहोति वैष्णवीभ्यामृगभ्यां कूश्माण्डैरित्यादिगन्त्रसमुदायेन कर्म होमाख्यं विदध्यावदः कर्ता तत्र कर्माण्यकमन्त्राण्येवेति परिभाषया नानामन्त्रेषु संख्यायुक्तेष्व. प्येकमन्नतोक्ता । तत्र गुणकर्मत्वेन गुणकर्मगता संख्या न भेदिका कर्मणः संस्कार- कत्वेनापूर्वानुत्पादकत्वाइपूर्वभेवप्रयुक्तो न कर्मभेद इति मवेदेकं कर्माभ्यस्तमप्येकमन्त्रं च १५. छ. ज, म. म. द. भूतियाई । २ क, ख, ग, च. छ. द. सोहैं नि ।