पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६३

जुहोतीत्येतस्मादग्निहोत्रस्य प्रकृतित्वं तन्न होमस्य च विकृतित्वं तत्र दविहोमस्ववि. घातकं किं तु साधकमेव। यदि सादृश्यादतिदेशः स्यात्तदा संज्ञयाऽतिदेशो न स्यात्। तु एवं च हुत्वाऽग्नौ पितृयज्ञवदितिम्मृत्युक्तातिदेशो ज्ञेयः । अथ वक्ष्यमाणदविहोम. धर्माणामग्निहोत्रेऽपि प्राप्तौ गाहमयदक्षिणान्यो)मे चाऽऽहुतिद्वये च समिद्वय- प्राप्तौ पुनर्वचनमितरधर्मपरिमंख्यार्थमतो न तत्र दविहोमधर्माः । तथा पिण्डपितृ. यज्ञेऽपि दक्षिणं जान्वाच्येति विधानान्नियमविधानादितरधर्माणां फलतः परिसंख्ये. त्यादि ज्ञेयम् । दर्शपूर्णमासयोरङ्गहोमेषु न * दविहोमनिवृत्तये ज्ञापकान्युक्तान्येवेति भलमतिप्रसङ्गेन ।

ताꣳस्तूष्णीकेनाऽऽज्येन सकृद्गृहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतस्तिष्ठञ्जुह्वाऽऽहवनीयेऽध्वर्युः स्वाहाकारेण जुहोति ।

इदमनादेश एष्टंव्यमिति यद्यपि तथाऽपि विशेषविधिर्वाध उत्सर्गस्य भवेदिति पर्यवमानाइनादेश इत्येवावतिष्ठते । तत्राऽऽज्यं द्रव्यमनादेश एतद्वा अग्नेः प्रिया तन- रित्यर्थवादादपि खलु क्षिप्रसंस्कारमाज्यं ब्रुवत इति बौधायनो तेराज्यशब्दस्य जाति. वाचित्वेऽपि वचनात्मस्कारोऽस्त्येव यः श्रौतः स दर्शपूर्णमासप्रकरणगत इति तूष्णीके नापूर्वदविहामेषु प्राप्तिरत उक्तं तूष्णीकेनेति तूष्णीको मन्त्रवनितो यथा स्मा? भवतीत्यर्थः । विशेषानभिधाने मकृग्रहणमर्थवादाच्चतुरुनेषी३ द्विर्नुहोषी ३ इत्यर्थ- वादे द्विरुनयनं द्विोंमे विनियुक्तमतश्चतुरुनयने द्विरुन्नयनमधिकमित्युक्तं सकृ. दोमे सकृदेवेत्यतेऽत्र सदिति मुरणाऽऽज्यस्थाल्याः सकृद्गृहीतेन । अग्रेणेति प्रादक्षिण्यविधिशादृक्तमध्वर्युकर्मणामामनस्याननियमाभावानियमार्थमुक्तं तिष्ठन्निति । जुहनि यौगि क्या संज्ञयो तमाहवनीय इति चापि तथा यदाहवनीये जुह. तोति श्रुतेश्च सर्वहोमार्थत्वेन हऽऽहवनीय इयनेन प्राप्तमनूद्यते तयोः परिसंख्या मा भूदिति अध्वर्यग्रहणं सूत्रान्तर आश्वलायनीये जुहोतीति चोदिते प्रायश्चित्ते ब्रह्माणं कर्तारं प्रतीयादिति तन्मतनिराकरणेन प्रायश्चित्तविहोमेष्वपि व्याप्त्यर्थम- न्यथा यजुर्वेदविहितत्वेनैवाध्वर्युकर्तृकत्वसिद्धेः स्वाहाकारेणेति स्वाहाकारेण हविर्दीयत इति श्रुतेदर्दानार्थ प्रयोगः । एवं च स्वाहाकारं प्रायौगिका निनयति संस्रावयति प्रहर• त्यादधातीत्यादावपि मन्त्रान्ते स्वाहाकारं प्रयञ्जते । तदयुक्तं स्वाहाकारस्य जुहोति. चोदनायामेत्र विधानात् । किंच चतुरवत्तं जुहोतीति जुहोतिचोदनायामपि न स्वाहाकाराप्राप्तिर्गौणमुख्ययोर्मध्ये मुख्य कार्यमंप्रत्यय इति न्यायाद्यागाङ्गप्रति गत्ति. भूते होमे दानस्य वषट्कारेणैव सिद्धत्वाज्जुहोतिना प्रक्षेपमात्र लक्ष्यत इति गौणता

  • नेतिपदमधिकं प्रतिभाति ।