पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. (अ.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६१

उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वहतः प्रजा- नन् । आयुः प्रजाꣳ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इत्यात्मन्समारूढमरण्योरुपावरोह्य मन्थति ।

मन्थतीत्युभयविध्यर्थमात्मन्समारूढमरण्योरुपावरोह्येत्यात्मप्तमारोपपक्षे ।

लौकिकं वाऽग्निमाहृत्य तस्मिन्नुपावरोहयते ।

आत्मारूढं शुद्धमग्निमाहृत्य पूर्वोक्तमन्त्रेणोपावरोहयते । अत्यन्तापदीदमिति भाष्यकृत् । उपावरोहणमनुप्राणनमिति भाष्यकृत् । हस्तप्रतापनपक्षे तु मन्त्रेण स्पर्शनमरण्योरुपावरोहणं मुखेन ग्रहणे मुखवातस्पर्शनम् । गार्हपत्यं मथित्वाऽऽ. यतने निधाय दक्षिणाग्निं तथैव तत आहवनीयं विहृत्य मथित्वा वाऽऽयतनेषु निधा. याग्नीनरण्योः समारोपणपक्षेऽपि मथित उपावरोहणमन्त्रजप इत्याचारः सोऽप्य- विरुद्धः प्रमाणं ततोऽग्निहोत्रं जुहोति ।

इदꣳ श्रेयोऽवसानं यदगात्स्योनो मे द्यावापृथिवी अभूताम्। अनमीवाः प्रदिशः सन्तु मह्यं गोमद्धनवदश्ववद्धिरण्यवत्पुरुषवत्सुवीरवत्स्वाहेत्यवसिते जुहोति ।

प्रयाणेऽवसितेऽवसानं गते समाप्ते यत्र पञ्च सप्तदश वा रात्रीर्वसामीत्यवसितेऽ. तः परं न प्रयाणमस्तीति स्थितेऽपि दर्विहोमधर्मेण जुहोति । तथा च मध्ये मध्येऽ. चीनवप्सतावपि न होमोऽपि तूद्देश्ये स्थाने प्राप्त एव वास्तोष्पतिहोमः । अतिदेशोपदेशाम्यामाज्याद्यङ्गाप्राप्तौ कथं जुहोतीत्याकाङ्क्षायां दर्विहोममर्थप्राप्त व्याचिख्यासुः प्रतिनानीते-

दर्विहोमान्व्याख्यास्यामः।

अव्याख्यातानामङ्गालाभादनुष्ठानमशक्यमिति गौरवं दर्शयितुं प्रतिज्ञाकरणम् । रूढ्या संज्ञेयम् । न हि दर्विद्रव्यस्य होमः स्यात्संततं विग्राहं चतुर्गृहीतादि वा दाः परिवेषणकाष्ठस्य संभवति । नापि दा साधनेन जुह्वादिसाधनविरोधात् । कथं तर्हि दहिोमा ज्ञेया इत्यत आह-

जुहोतीति चोद्यमाने दर्विहोमो यत्र च स्वाहाकारः।

जुहोतिना विधिप्रत्ययान्तेन विधीयमाने कर्मणि दविहोमे होमनामधेयं ज्ञेयम् । तत्र चतुरवत्तं जुहोतीत्यत्र दविहोमत्वमाशङ्कयोक्तं यत्रेत्यादि । जुहोतीति हुधातो. र्जुहोतीति रूपं तेन विहितं कर्म प्रक्षेपान्तं दानं तत्र दाने हि रूढ्या जुहोतीति भावव्युत्पत्त्या होमशब्दः प्रयुज्यते न तु जुहोतिचोदितेददाति चोदिते वा दाने

१ घ. ड.ज ढ. स्वाहाकाराः। ४६