पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयपने- ३६०

एवं स्थिते-

अयं ते योनिर्ऋत्विय इति पृथगरणीष्वग्नीन्समारोप्य प्रयाति ।

रयिमिति मन्त्रान्तः । नित्यधार्यों द्वौ चतुरो वाऽऽहवनीयधार्यपक्षे त्रीपञ्च वा पृथगरण्योर्द्वये द्वये मन्त्रेण समारोप्याऽऽधानसंस्कृतारण्योर्हिपत्यमन्या लौकिक्यस्त- तरान् । गृह्याना सति तमपि समारोप्य प्रत्यनि मन्त्रावृत्त्याऽरण्योः प्रतपनं समारो. हणमुक्तं बावृष्ये । अयं ते योनिविय इत्यरणी प्रतपतीति पृथगिति प्रत्यग्नि द्वयो. योररण्योराधानकमेणाऽऽरोपयति ।

अथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति या ते अग्ने यज्ञिया तनूस्तये- ह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि। यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीत्यात्मन्समारोप्य प्रयाति ।

अथो खल्लाहुः पक्षान्तरमित्यर्थः । पूर्वविकल्पार्थमर्थवादप्रदर्शनमुत्तरार्थवादोफ्लक्ष. णमाध्वर्यवकाण्डपठितत्वेन याजमानसंज्ञाभावेऽपि निर्देशादन्य इति न्यायप्रदर्शनेन यन. मानकर्तृकत्वज्ञापनार्थम् । तथा हि दृश्यतेऽध्वयोरेन्यस्य यजमानस्य निर्देशो यजमानो वा अग्नेयोनिः स्वायामेवैनं योन्या समारोहयत इत्यात्मनेपदं च यजमानकर्तृकत्व- माह समाख्याया आत्मनेपदश्रुत्या स्वायां योन्यामिति सप्तमीश्रुत्या वा सीद स्का पोनिमितिलिङ्गासनाधया बाधाविति । आत्मसमारोपणं तु हस्तपतपनं हस्तद्वयस्ये- त्यन्ये प्रताप्य तदूष्माणं मुखेन गृह्णातीत्यन्ये तूष्णीं प्रताप्योष्मग्रहणे मन्त्र इत्यपरे । यजमानो हस्तं प्रताप्य मुखाय हरत इति वैखानसः । चौरादिभयेऽपि समारोपणमि. च्छन्ति न तत्र होमस्तस्य प्रयाणनिमित्तत्वात् । स्मरान्ति व्याधिते प्रोषितेऽपि समारो. पणमध्वर्युणा तदसंनिधौ भार्ययाऽपि यनमानप्रतिनिधेः प्रतिषेधेऽपि स्वसंस्कारव्यति. रिक्तकर्मसु भवेदेव प्रतिनिधिरिति स्थापितत्वादात्मसमारोपोऽपि भार्यया तस्यामयो- ग्यायामध्वर्युणाऽपि कार्य इति न्यायादवगम्यते प्रयाणमुभयोरेव । यदि प्रयाणप्राप्ताव. संनिहिते यनमानेऽध्वर्युणाऽरणीसमारोपो भार्यया वाऽऽत्मसमारोप इत्यादि ज्ञेयम् । प्रामसीमातिकमे च दंपती अरण्यन्वारम्मं कुरुतोऽकरणेऽग्निनाशः । नानासीमास्वपि प्रथमान्त्ययोरिति केचित् । आपदि यजमानासंनिधौ मार्यवान्वारमते । प्रोषिते यन- माने तु होमकाले पल्या प्रामान्तरगमने नदीतरणे चाग्नीनां लौकिकत्वमेव ।

यत्र वसति तत्र प्रागस्तमयान्मन्थति ।

रात्रौ प्रयाणे तु प्रागुदयादित्यपि ज्ञेयम् । असंस्कृतारण्योरभाने बौधायनेनारण्यो- राधानकृतयोरेव सर्वाग्नीनां समारोपणमपि विहितं क्रमेण समारोप्य क्रमेण मथितेषू. पावरोहणमथवा सकृन्मथित्वा विमज्य प्रत्येकमुपावरोहणं तदापदि ज्ञेयम् ।