पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५९ यदन्यजिहीर्षन्ति पूर्व तत्प्रवहन्ति । भाण्डेभ्योऽन्यद्यत्किंचिद्यजमानस्य निनीषितं पुरुषास्तद्धोमात्पूर्वमेव गृहाबहिः प्रव. हन्ति नेतुं शिरआदिषु गृह्णन्ति ।

अहुते वाऽपोद्धरन्ति तस्माद्देशात् ।

यन्निनोषितं पुरुषाः प्रवोढुमथ तदैवाशक्ता भवन्ति तदा तत्स्थानतो बहिरयोद्धरन्ति बहिः स्थापयन्ति । होमे त्वहुत एव पश्चाछुते बहिनिर्गमितं यथाकालं नयेयुनं तु होम- काले गृहेषु स्थापयेयुः ।

सर्वेषु युक्तेषु दक्षिणोऽग्निष्ठस्य युक्तो भवति सव्यस्य योक्त्रं परिहृतमनूत्सक्तमथ वास्तोष्पतीयमनुद्रुत्योत्तरया जुहोति ।

यानवाहनेषु बलीवश्ववाम्यादिषु यथोपपन्नेषु योजितेषु योक्त्रैर्बलीवर्देषु सत्सु ततोऽग्निष्ठस्याग्निशब्देन समारूढाग्निका अरण्य उच्यन्ते । एता यत्र संस्थाप्य नीयन्ते तच्छकटं रथो वाऽग्निष्ठस्तस्य च दक्षिणो धुर्यो युक्तो भवति । सव्यस्य योक्त्रं पूर्वमेव शम्याकुम्बात्परिहतं निर्गमितं तच्छम्याकुम्बे तूत्सक्तमासञ्जितं ततोऽग्निं विद्वत्याध्वर्यु- राज्य संस्कृत्य दर्विहोमधर्मेण वास्तोष्पते प्रतिनानीहीत्युचमनुत्य पठित्वा वास्तो- पते शग्मयेति जुहोति । वास्तोष्पतिर्देवता रुद्रः खलु वै वास्तोष्पतिरिति श्रुतेः । तदीयो होमो वास्तोष्पतीयं कर्म पुरोनुवाक्यामनूच्य याज्यया जुहोतीति । यद्यपि पुरो- नुवाक्यान्त ओं कर्तव्यो याज्यान्ते वषट्कार इति प्राप्तं तथाऽपि जुहोतिचोदितत्वेन दविहोमत्वान्न यागत्वम् । पुरोनुवाक्यामनूच्य याज्ययेति तृतीयया मन्त्रस्य करणत्वा- का स्वाहाकारान्तो मन्त्रः प्रणवान्तताऽपि न पुरोनुवाक्यायां दर्विहोमत्वादिष्यत इति वक्तुमनुवृत्योत्तरया जुहोतीत्युक्तम् । अत्र द्वाभ्यामृग्भ्यामेको होमः साध्य इत्येव पर्यवस्यति । यथा द्वाभ्यां जुहोतीत्युक्ते यत्र मन्त्रगणेन होमस्तत्र प्रतिमन्त्रं होमभेदः स्यादतोऽनुद्रुत्येति । एवं सर्वत्रानुद्रुत्येत्यत्र द्रष्टव्यम् ।

न हुतेऽभ्यादधाति ।

छते सत्यग्नौ काष्ठतृणपर्णधृतादि किमपि न प्रक्षिपति ।

नावक्षाणान्यसंप्रक्षाप्य प्रयाति ।

समारोपानन्तरं सत्स्ववक्षाणेषु दह्यमानकाष्ठादिषु तान्यसंप्रक्षाप्यादग्ध्वा न प्रयाति किं तु दग्ध्वैव । १ घ. ङ. ज. न. °दन्वाजिही । २ घ. ङ. ज. झ. अ. द. प्रयुक्तो। ३ घ. छ. ज. झ. म. इ. पत इत्यनु । ४ क. ख. ग. च. छ. ट, ठ. ण. ‘त्तमया ।