पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ सत्याषाढविरचितं श्रौतसूत्रं- [तृतीयप्रश्ने-

ऋते गृहस्य प्रवासं व्याख्यास्यामः ।

विना मार्यया यजमानस्य ग्रामसीमातिक्रमेण वसतिः प्रवासः । तत्र विधेर्याजमानत्वा- थानमानप्रश्नं व्याख्यास्याम इत्यर्थः । ऋते विना गृहस्य पार्यायास्तृतीयाथै पञ्चम्यर्थे वा षष्ठी। न प्रवासति न प्रयातीति पृथगनिर्देशात्प्रवासो विना भार्यया सीमातिक्रमणे वसतौ रूढः । सह भार्यया तत्रैव प्रयाणशब्दस्तत्र प्रयाणनिमित्तो विधिर्यदहुत्वा वास्तोष्पतीय प्रयायादिति प्राप्तो न प्रवासे प्राप्नोति पृथकर्मत्वादित्याशयेन विषयभेदं प्रदर्याऽऽध्वर्यवत्वेनात्र प्रयाणविधिं व्याचष्टे-

सगृहस्तु प्रयास्यन्यत्र पञ्च नव दश वा सꣳहिता वसति यत्र वा नव रात्रं वास्तु पुनरभ्येत्येकां वसीत तत्र वास्तोष्पतीयं जुहोति ।

सगृहः प्रयास्यनुहोति । तुशब्दः प्रवासाद्वैलक्षण्यार्थः । सभार्यः सीमातिक्रमण वसति करिष्यत्प्रयास्यन्नित्यनेनाग्निसहभाव उक्तो न ह्यग्नीपरित्यज्य सभार्यस्य गमनं विहितं तथात्वेऽग्निहोत्रकाले दंपत्योः सीमान्तरस्थस्वेऽग्निनाश एवेति नाग्नीन्विहायाय- मुभयोः प्रयाणविधिः । बहुभार्यस्यैकया सह भावेऽपि न दोषः । प्रवासति यजमाने तु मायर्यादिना भार्याया अपि सानिकायाः प्रयाणे तत्राप्ययमेव विधिः । मामाद्गामान्तरग- गर्न प्रयाणं न गृहागृहान्तरगमनम् । प्रयास्यन्नामान्तर गमिष्यन् । तस्किमविशेषण नेत्याह-यत्रेत्यादि । यत्र ग्राम पञ्च नवेति शाखान्तरोयं दर्शयति स्वशाखीय तस्माद्यत्र दशोषित्वा प्रयातीति श्रुतेरवर्वाचीने सति वासे ततः प्रयाणे न होमः । यत्त- तोऽर्वाचीनं न वास्तु यत्र पञ्च वसामीति संकल्प्य पञ्चरात्रिषु संहितासु कालान्तराव्य- वहितासु वासे ततः प्रयास्यन्न्यूनत्वे तु न होमः । एवं नव दर्शति संकल्पाद्विकल्पो व्यवस्थितो दर्शितः। प्रथम संकल्पाभावेऽपि पञ्चायन्यतमपक्षेण प्रयाणे होमो ज्ञेयः । न हि गृही स्वगृहे वासार्थ संकल्पं करोति तस्मात्प्रयाणमध्ये यत्र वसतिस्तत्र संकल्प कृतेऽन्यतमपक्षस्वीकारो नान्यत्र । यत्र दशेति संकल्प्य नवरात्रं वास्तु ततो देवात्स्व- गृहे स्थानान्तरं वा गत्वा पुनर्नवरात्रोषितस्थलमैत्येकां रात्रिमुषित्वा ततः प्रयास्य . होतीति विशेषविधिः । केचित्पञ्चनवसंकल्पेऽपि ज्ञेयं संकल्पितरात्रिषु काश्चिदुषित्वा पुनरागत्यावशिष्टामुषित्वा जुहोतीति स व्यर्थं न चेत्युपलक्षणमेकामिति च संकल्पित- न्यूनत्वस्य च विशिष्टपूरणस्य चेत्या स्तन्न विधिमात्रगम्योऽर्थोऽसति विधौ न प्राप्नोति। होमनिमित्तं व्याख्याय प्रयाण इतिकर्तव्यताहोपात्पूर्व कर्तव्यमाह

सर्वं भाण्डं यानेष्वादधाति ।

नेतव्यं माण्डनातं रथशकटबलीवई पुरुषेषु यथोपपन्नेषु यानेषु याति तद्भाण्डजातं प्रापयति यस्तानि यानानि प्रवहणानि तेषु तेषु स्थापयतीत्यर्थः ।

१ क.ख. ग. च. छ. ट ठ..तिर्यत्र न।