पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अपटला] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५७

अपां प्रत्यसनकाले दर्भतृणाभ्यामाज्यं प्रत्यस्येत्प्रतिषेकं यवागूꣳ श्रपयति । यथा यवागूमेवं माꣳसम् ।

आज्यं प्रत्यस्येत्तृणे हरस्ते मा विनैषमितिमन्त्रेणोदकप्रतिषेको नास्ति । आदौ निषेकं कृत्वा पश्चादुद्भवः स्थति कार्य न पुनः प्रतिषेको यवाग्वां मांसेऽपि तथैव मांस मेध्यं क्रयादिलब्धं न तु हिंसया तस्या अविधानात् । मांसं च यदुदकपचनीयं तदेवति वक्तुं गुरुनिर्देशः । यवागूर्यथोदकपाकाहा॑ सा तथा मांसमुदकपाकाह तदेव तथाऽन्यस्य नान्ये संस्काराः समाना एव सर्वेषु द्रव्येषु ।

पर्वणि राजन्यस्याग्निहोत्रं जुहुयानान्तराले ।

राजन्यो राजजातीयस्तस्य पर्वण्येव नान्यदा ।

यत्त्वस्य गृहेऽन्नं क्रियते तस्माद्ब्राह्मणाय मुखतो हरन्ति तद्धुतमस्याग्निहोत्रं भवति य ऋतꣳ सत्यमिव वदन्नी- जानः सोमेन स्यात्तस्य सदाऽग्निहोत्रं जुहुयात् ।। १९।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने सप्तमः पटलः ।

तुशब्दो विशेषमाहाग्निहोत्राकरणे राजन्यस्य गृहे यत्पच्यतेऽन्नं त[स्मात्प्रथमतो ब्राह्मणाय हरन्ति मार्यादयो दद्युस्तेन दानेनैक(वा)स्य राजन्या(न्यस्या)ग्निहोत्रकर्म हुतं कृतं भवति नित्याग्निहोत्रस्थान इत्यर्थः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयप्रश्ने सप्तमः पटलः ॥ ७ ॥ अग्निहोत्रं च समाप्तम् ।

3.8 अथाष्टमः पटलः।

अष्टमेन पटलेन नानाकर्मव्याख्या तत्र नियतानि द्वेधाऽऽधानादनन्तरमेव नियतो- पक्रमाणि तानि प्रकृतिभूतानि व्याख्यायाऽऽधानादनियतोपक्रमाणि नियतानि विकृति. रूपाणि व्याचिख्यासुमध्ये नैमित्तिकमपि नियतमेवेति नियतत्वेन प्राप्तं यजमानस्य देशा- न्तरगमनं तत्र विधिं व्याचिरव्यासुर्गमनद्वैविध्येन प्रतिनियतं विधिद्वयं वक्तुं गमनं विशिनष्टि-

१ घ. रु. ज. झ. म. द. भतरुणा' ।२ घ. ङ. ज.झ. अ. द. जुहोति नान्त । ३ क. स. ग. च. छ. ट. ठ, ण. 'न्ति । तु।