पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [३तृतीयप्रो-

अग्निहोत्रस्थाली प्रक्षाल्य--

द्यावापृथिवीभ्यां त्वा द्यावापृथिवी जिन्वेत्यन्तर्वेद्याꣳ संक्षालनं निनयति ।

दिस्याने मध्ये स्पष्टम् ।

परिषिञ्चति यथा पुरस्तात् ।

गतार्थम् ।

दीदिहि दीद्यासं दीदिदामेसीत्युपसमिन्धे ।

हुत्वोपसमिन्ध इति श्रुतेर्होम एकत्र कृते तत्रैवोपसमिन्धनं सर्वत्र होमे तत्रापि सर्वत्रोपसमिन्धनमिध्माधानवत् । परिस्तरणापगमनं च पुनः प्रयोगदर्शनात् । अलं करणं पूर्व व्याख्यातम् । याजमानं वृष्टिरसौति अनाज्ञातनपो विष्णुस्मृतिश्च । प्रायश्चित्तमनाज्ञाते यजमानो यथेतं गच्छति ।

आज्येन जुहुयात्तेजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्य तण्डुलैरोजस्कामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्य कामस्य माꣳसेन वीर्यकामस्य सोमेन ब्रह्मवर्चसकामस्य ।

जुहयादिति सर्वत्रानुषज्यते नित्यद्रव्यस्य स्थान उक्तकामः सायंप्रातः सकृदुक्त- कामसंकल्पपूर्वकं जुहुयात् । तत्राऽऽह कात्यायनः संवत्सरपक्षेण पूर्वपक्षयित्वा सायं प्रातति । तस्मात्काम्यः सकृदेव प्रयोगः । तेजः शरीरशोभा परैरधृष्यता वा। पशुकामस्येति स्पष्टम् । इन्द्रियमिन्द्रियपाटवं मनःपाटवं, ग्रामः सजातसमुदाये- प्वाधिक्यम् । अन्नाद्यमन्नसंपत्ति जनसंपत्तिश्च । वीर्य बलं रेतोधिकता वा। ब्रह्मवर्चसमध्यापनादिना तद्राह्मणस्यैव । इत्येतानि काम्यानि । पैङ्गयस्तु नित्यमपि दश द्रव्याणि नित्यानि काम्यानि चेत्याइरन्ये तैलमापश्चेति अद्भिवृष्टि कामस्य सैलेना- भिचरत इति पैनिश्रुतेः।

यदन्यदधि श्रयणात्प्रतिषेचनाच्च तद्दध्नस्तण्डुलानाꣳ सोमस्य च क्रियते ।

श्रीतप्रतिषेधादविश्रयणमझारेषु नास्ति तन्निमित्तः प्रतिषकोऽपि नास्ति । दधि लौकिकं तण्डुलाश्च तथा त्रीहीणां तत्र प्रसिद्धः। सोमस्य रस एव न वल्ली पूतीकास्तु यागार्थ एवं प्रतिनिधिर्वाचनिको न सर्वत्र ।

१ घ. झ. व. न्वति स्थालीर संक्षाल्यान्तर्वेदि नि ।ज. ठ. 'न्चति स्थाली प्रक्षाल्यान्त' यदि नि । २ घ.. ज. श. म उ, मेसि स्वाहेत्यु। ३ क, ख, ग, च. छ. ट. 8. ण, णात्सरि- काच।