पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५५

हस्तं प्रताप्य स्रुच्यवदधाति स्रुचं वा निष्टप्य हस्तेऽवदध्राति सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वेति स्रुचोदगुद्दिशति ।

आहवनीये प्रतपनं प्रत्येत्येत्यभिधास्यमानत्वात् । सुक्नुवमाहवनीये प्रतितप्य निदधातीति कात्यायनः । उदग्दिशं प्रति हस्त संसृष्टया चोद्दिशति मनसा च दर्शयति ।

स्रुचं निधाय प्रत्येत्य स्रुवेण गार्हपत्यदक्षिणाग्न्योर्जुहोति प्रत्याहुति समिधोऽभ्याधाय ।

समाख्याप्राप्तजुर्बाधार्थ नुवेणेत्युक्तं, द्रव्यं च प्रकृतं स्थालीगतं तस्य शेषभूतस्य प्रतिपत्तिसापेक्षत्वात् । शेषाज्जुहोतीति भरद्वाजः । द्रव्यविधेः प्रधानार्थत्वादाहव. नीय आहुतिद्वयमेव प्रधानमतः स्थालीगतस्य नाशे तु न पुनरुत्पत्तिरपि तु होमा- भाव एवापरान्योः । सभ्यावसथ्ययोस्तु नास्त्येव होमो विना संभवात् । होमावशिष्टं तु यदि पिवेत्तदा ब्राह्मण एवेति दर्शितम् । जुहोतिचोदितत्वेन दर्विहोमत्वेऽपि प्रत्याहुतीत्युक्तं तदितरधर्मनिवृत्त्यर्थम् ।

मयि पुष्टिं पुष्टिपतिर्दधातु रायस्पोषमिषमूर्जमस्मासु दीधरत् । अग्नये गृहपतये रयिपतये पशुपतये पुष्टिपतये कामायान्नाद्याय स्वाहेति द्वे गार्हपत्ये जुहोति ।

आहुती इति शेषः ।

अन्नपतेऽन्नस्य नो देहीति द्वे दक्षिणाग्नौ ।

ऋगियं जुहोतिना चोदितत्वात्स्वाहान्तया होमः ।

अपि वा चतस्रो गार्हपत्ये जुहुयाच्चतस्रो दक्षिणाग्नौ ।

गुरुनिर्देशः सभ्यावसथ्यनिवृत्त्यर्थः ।

न वा जुहुयात् ।

प्रेकृतयोोमाभाव एवैकः पक्षः ।

अपिप्रेडग्निः स्वां तनुवमयाड्द्यावापृथिवी ऊर्जमस्मासु धेहीति स्थाल्यां तृणमङ्क्त्वाऽऽहवनीयेऽनुप्रहरति न वा ।

न बर्हिरनुप्रहरतीति श्रुतेः । यजमानसंस्थितौ मृताग्निहोत्र एव तृणप्रहरणं नान्य- दाऽसस्थितो वा एष यज्ञ इति वचनात् । आहवनीये बर्हिरनुप्रहरतीति वाजसनेयि- श्रुतेश्च विकल्पः ।

१ घ. ङ. ज. झ. ज.ति द्विर्गार्ह । २क. ख. ग. छ. ण.ट. 8. 'त्ये । आ । ३ घ. रु. ज. झ. अ. ति द्विदक्षि। ४ क. ख. ग. छ. ट. ठ. " "त्ये चत । ५ क. ग, च. ट. ठ. ण. प्रवृत्तयो. ६ क. ग. ट. ठ. ण. एकैकः । 9