पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५३

निर्लेढि द्विरेवेति । मन्त्रस्त्वाचमने प्रथमे द्वितीयं तूष्णी संसृष्टद्रव्यस्य नुग्गतस्य संस्कार्य- त्यान्न तु पृथक्करणमङ्गुल्येव विहितमस्ति । यत्रैकस्मिन्निति न्यायेन सकृदेव मन्त्रो द्वितीयं तूष्णी लेहनं द्विस्तूष्णीमेव मन्त्रस्य प्रथमं धात्वर्थेन संबद्धस्य चरितार्थत्वाद्भिन्नेन नान्येन संवध्यते । अत्र स्मृतावग्निहोत्रहवण्याः कलौ लेहनप्रतिषेधात्तयाऽऽचमनमपि प्रतिषिद्ध. मतो हस्तेनेत्याह भाष्यकृत् । ततः गुग्गतं सर्व सकृद्धस्तेन ग्रहीतुमशक्यं चेत्तदा पात्रान्त. रेण गृहीत्वोत्सृप्य धारया भक्षणं लेहनं च पात्रस्यैव । पात्रं ताम्रातिरिक्तधातुकृतम् । अन्यस्योच्छिष्टस्य पुनर्ग्रहीतुमयोग्यत्वात् । अथ वा स्रुचा चुलकपूरणमात्रं गृहीत्वा द्विराचम्य द्विनिर्लेढि हस्तमेवात्र पात्रान्तरेणैव गृहीत्वोत्सृप्य हस्तेन मक्षणं लेहनं च ।

गर्भेभ्यस्त्वा गर्भान्प्रीणीहीति वा ।

पूर्वेण विकल्पः।

सौर्यꣳ रेतः प्रजननं मे अस्त्विति प्रातः ।

अयं च पूर्वश्चापि विकल्पते प्रातरपि सौर्यमित्यनेन सूर्यः प्रजामित्यपि पाठः प्रद- शितः । भरद्वाजस्तु स्वाहाकारस्तु प्रदानेषु भक्षे विद्यत इत्यपरमित्याह, तन्नेष्टमाचा- यस्य जुहोतिचोदित एव विधानात् । एवं पयोव्यतिरिक्तद्रव्ये तु गर्भेभ्य इत्येव मन्त्र ऊहानापादकत्वात्सायं प्रातश्च पयसि विकल्पः ।

स्रुचमद्भिः पूरयित्वा सर्पेभ्यस्त्वा सर्पाञ्जिन्वेति विधुक्षति ।

पूरितमुदकं भूमौ त्यजत्युत्तरेणाऽऽहवनीयमुच्छिष्टभानो जिन्वेत्युत्तरेणाऽऽहवनी- यमपो विसृजेदिति वैखानसोक्तेर्हस्तेन मक्षितेऽपि स्रुच एव पूरणं विसर्जनं च । दृश्य. ते च कात्यायनीयानां पात्रान्तरेण भक्षणेऽपि त्रुचैवापां विसर्गः । तत्सूत्रानुसारेण पात्रान्तरेण हस्तेन वा भक्षणेऽपि त्रुचमेवाद्भिः पूरयेत् ।

आचम्य।

स्मृत्या प्राप्तमपि पूरणात्पूर्व मा भूदिति तस्माद्भक्षणानन्तरमनाचान्त एव नुचं निनी- याऽऽचामेदिति नियमः । अथ वा यथा लेहनप्रतिषेध एवमुच्छिष्टेन स्नुचः संस्पर्श- प्रतिषेधकल्पनायामाचमनमयमेव पक्षः साधीयान् । प्रथमनिनयने सति पश्चाद्यदाचमनं विहितं सूत्रकृता तस्य पूर्वमेव जातत्वान्न पुनः क्रिया । तस्य श्रौतत्वे तु पुनरपि क्रियताम् ।

स्रुचं दर्भैः प्रक्षाल्य ।

अद्भिरेव प्रक्षालनं लेपापकर्षणं तु दभैः ।

  • इदं सूत्रं सूत्रपुस्तकेषु गर्भेभ्य इति सूत्रात्प्रारिपद्यते ।

४५