पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

पूषाऽसीति द्विरङ्गुल्या प्राश्याऽऽचम्य पुनः प्राश्नाति ।

भक्षायावशेषितं द्रव्यमङ्गुल्या यया कयाचिदे कयैव विधेयविशेषणस्यैकत्वस्य विवक्षितत्वात् । अनामिकथेति वैखानसकात्यायनावानुस्तदप्यविरुद्धम् । प्राश्या$5. चम्ब पुनः प्राभातीत्यनेनैव द्विःप्राशने सिद्धे द्विरितिग्रहणं मन्त्रद्विरुक्त्यर्थ द्विःप्राशने प्रत्येकमयमेव मन्त्रो न तु गर्थेभ्यस्त्वेति द्वितीये प्राशने भरद्वानदर्शित इति अङ्गुल्याऽऽदाय तत्रैव प्राश्याऽऽचम्योदकं सकृत्पीत्वा ततो बहिर्गत्वा शुद्धयर्थ. माचम्य पुनरादाय मन्त्रेण प्राश्य बहिर्गत्वा शुद्धयर्थमाचामति । शुद्धयर्थमाचमनं स्मृत्यैव प्राप्तं मध्ये चाऽऽचमनं तु न शुद्धयर्थ विधीयते स्मृत्यैव प्राप्तेरतोऽपां पान. मेव कर्माङ्ग विधीयते प्रथमभक्षणपानयोर्मध्ये तु न स्मात शुद्धयर्धमाचमनं प्राणाहुति- मध्ये त्वशुद्धतोच्छिष्टकृता नास्तीति स्मरणात् । न चोदकपानद्वितीयभक्षणमध्येऽपि न शुद्धयर्थमाचमनमिति वाच्यम् । उदकपानं पुनः नुग्गतं नोच्छिष्टेन स्प्रष्टुं शक्य. मिति शुद्धयर्थमाचमनं ततो द्वितीय भक्षणम् । अङ्गुल्या गृहीतं यन्मन्त्रेण भक्षित तदेव मन्त्रेण संस्कृतमिति तद्भक्षणार्थं पुनमन्त्रः । अत्र पक्षणे शब्दकरणं दन्तस्पर्शन चाऽऽपस्तम्बवैखान सकात्यायनौनिषिद्धमस्माकमप्यविरुद्धम् ।

स्रुचं दर्भाꣳश्चाऽऽदायोदङ्ङुत्सृप्य ।

दर्भान्कूर्चमित्याहुस्तददृष्टार्थमापयेतातो दशैंः प्रक्षालनं विधास्यत्येतदर्य दर्भा- नपि । भरद्वाजेन तु बहिषोपयम्येत्युक्त्वा बार्हषि लेपं निमार्टि, इत्युक्त्वाऽम आहवनीये बहिरनुप्रहरतीन्युक्त कूर्चस्यानुप्रहरणाभावात् । किं चौषधीम्पसादनमु- क्तम् । द निति शब्देनान्य एव प्रक्षालनार्थ दर्मा इति गम्यते । त्रुचं गृहीत्वो- दग्दिशं प्रति विहाराहहिः पृष्ठतो विहारं कृत्वा गमनं पर्यावर्तने तु विहारस्य पृष्ठतः करणं परिभाषायां निषिद्धमत्र वचनाक्रियते ।

आग्नेयꣳ रेतः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरदिति ।। १८ ।।

प्राग्दण्डयोदग्दण्डया वा स्रुचा द्विराचामति द्विश्च निर्लेढि ।

खुत्रा धारया खुरगतमेकवारं किंचित्पीत्वाऽन्तर्गते तस्मिन्पुनः पीत्वा तो खुर्च निःशेषं जिह्वया स्वादयति । तदपि द्विः । चकारस्तु सकृत्वाशन द्विलेहनं विपरीत सकृदयमपीत्यनेकानांनाहुः सूत्रकृतस्ता(स्त)निरासार्थमुपात्तो द्विश्च द्विरेवाऽऽचामति

१ घ.. ज. अ. द. "रत्स्वाहेति ।