पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ३५० सत्यापाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

द्वयोः पयसा जुहुयात्पूर्वमधिश्रित्योत्तरमानयेद्यदि तदतिहन्यात् ।

पूर्व प्रथमस्या दुग्धमधिनित्योत्तरमानयेदुत्तरस्या द्वितीयस्या दुग्धमानयेदधिश्रिते । निमित्तं पूर्ववत् ।

नाऽऽदृत्यम् ।

इतः परमपि तदतिहन्यान्नाऽऽदृत्य मनादरमेयमने न पुन:तव्यं किं तु निय- विधिनैव । राजन्यस्य पर्वण्येवाग्निहोत्रं तस्य नैमित्तिकमपर्वणीति ज्ञेयम् । एवं शाखान्तरेऽग्निहोत्रप्रकरणे नैमित्तिकं समाम्नातं तत्समाप्य प्राकृतमाह-

इषे त्वेति सायं लेपमवमार्ष्टि ।

अनादारभ्याविर्षन्प्रणालीगतं ले पमवगमयति ।

ऊर्जे त्वेति प्रातरुन्मार्ष्टि ।

विलादारभ्योल पूर्ववत् ।

यं कामयेतावतरां पापीयान्स्यादिति भूय स्तस्य पूर्वꣳ हुत्वोत्तरं कनीयो जुहुयात् ।

निन्दार्थवादोऽयं पूर्वाहुति भूयसी द्वितीयां कनीयप्ती न जुहुयादित्येवमर्थम् ।

यं कामयेत न पापीयान्न श्रेयान्स्यादिति समं तस्य जुहुयात् ।

इदं च निन्दथैवोक्तम् । न हि यजमानस्य श्रेयो न कामयत इत्यध्वर्युरस्ति । तस्मानिन्दैव ।

यं कामयेत वसीयान्स्यादिति कनीयस्तस्य पूर्वꣳ हुत्वोत्तरं भूयो जुहुयात् ।

अयं प्रशंसार्थोऽर्थवादः प्रकारान्तरेण नित्यकल्पस्याभावात् । एतेऽर्थवादाः कर्माक्ष- ज्ञानार्थमुपदिष्टाः । कनीयो भूय इति द्रव्यविशेषणं क्रियाविशेषणं वाऽऽडुतेः प्रकृ. ताया असंभवात् । भवतु वा तृतीयो नित्योऽपि सत्यां कामनायां काम्पकल्पः ।

भूयो भक्षायावशिनष्टि ।

द्वितीयाहुतेः प्रकृतत्वात्तद्व्यापक्षयैवाधिकम् । आहुतिद्वयं हि चतुरुन्नयनस्य प्रयोजक तदप्समाप्तौ स्कन्नादिना नाश उत्पाद्यमेव पुनर्द्रव्यं भक्षणार्थस्य नाशे तु नोत्पत्ति व्यस्य पुनः शेषकार्यलोप एवेत्यावेदितमेव तदिदं ज्ञापितमवशेषयतीति भक्षणप्रति- पत्तये शेष कुर्यादित्यर्थो न विधीयते शेषस्यानूनिष्पादितत्वेनानुत्पाद्यत्वायद्यस्ति तत्प्र- ५

  • इदं सूत्रं सूत्रपुस्तषु द्वादश रात्रीरितिसूत्रात्प्राग्वर्तते ।

१५. छ. ज. झ. न ढ, "सा सायमाग्नहोत्रं जु। २ ख, च, छ. द न । ६.न. ढ, 'यारुपान्त्या' । क्र. १. च. ट. 3 ण, रेणानि । ३ प.ज.