पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४९

लेपमादायौषधीभ्यस्त्वौषधीर्जि न्वेत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।

न हि झुग्गतं लेपो भवति तस्माद्भूयमानं यदने प्रणाल्यां च लग्नं स लेपस्तमङ्गु- लिमिरादाय गृहीत्वा मन्त्रेण बर्हिषि कूर्च ओषधीष्विति यावदुत्तरभागे तं लेपं निमाष्टि नीचा हस्तेन निमाटि लिम्पति । ओषधीम्य इदम् ।

अग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरशीयेति गार्हपत्यमवेक्षते ।

दक्षिणावृदिति वैखानसकात्यायनादयस्तदस्माकं प्रदक्षिणं यज्ञे कर्माणीति सिद्धम् ।

अतिहाय तूष्णीमुत्तराꣳ समिधि भूयसीं जुहोति ।

आहुतिमिति शेषः । जुहोतिचोदितत्वेन प्रजापतये स्वाहेति प्राप्तौ शाखान्तराच व्याहृतिप्राप्तावु तं तूष्णीमिति । देवता च प्रजापतिरेव विधानबलात्तदिदं दर्शितमेव । अतिहाय पूर्वाहुतिस्थानं पूर्वाहतः सकाशाद्भूयसीमधिकामुत्तरां द्वितीयां केचिदुत्तरामुत्तरे भागे चेत्याहुस्तदर्थमुक्तं समिधीति । उत्तरार्धे समिधीति शाखान्तरम् । समिधः प्राग- ग्रता मध्ये निधानं चाऽऽचारादेव सिद्धम् । अत्र याजमानमुपस्थानम् । अथ निमित्ते सत्यग्निहोत्रविकृति गुणकृतां दर्शयति-

सजूर्जातवेदो दिव आ पृथिव्या जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेत्याज्येन जुहुयाद्यत्र पशुपतिः पशूञ्छामयेत् ।

पशुपती रुद्रो यत्र स्थाने यस्य यजगानस्य गृहे ग्रामे राष्ट्रे वाऽथवा षष्ठ्यर्थे यत्रे- त्यथ वा यस्मिन्स्वामिनि सति पशवो गवाश्वप्रभृतयस्ताञ्छामयेत्पीडयेत्तस्य यजमान- स्यानेन मन्त्रेणाऽऽज्येन जुहुयात्सायं प्रातस्तेनैव नित्याकरणप्रत्यवायपरिहारोऽपि तस्य गुणविकृतत्वेऽपि चाग्निहोत्रत्वात् ।

अग्ने दुशीर्ततनो घृतस्य स्वाहेति जुहुयाद्यदि तदतिहन्यात् ।

यदि कृतेऽपि होमे तदतिशयेन पीडयेत्तत्र तदाऽऽज्येनैव सायं प्रातरनेन मन्त्रे. णेति विशेषः ।

द्वादश रात्रीः सायꣳ सायं जुहुयाद्यदि तदतिहन्यात् ।

पूर्वोक्तेनाग्न इत्यनेनैवाऽऽज्येन प्रत्यहं सायं सायं होममेव यद्येतावताऽपि न शान्तिरित्यर्थः । प्रातहोमस्तु प्राकृतेनैव द्रव्येण ।

१ घ. ङ. ज. झ. ज. ढ. पत्यं प्रत्यवे । २ घ. ङ. ज. झ. न. ढ. 'हेति घृतस्य जु । ३ घ. रु. ज. झ. न. शञ्छमायत । ढ. 'शूमछमयेत् । ४ घ. 'मे दुःशीततमो । ५ क. ख. ग. च. छ. ट. ठ. ण, जुषस्त्र । ६ क. ख ग. च, छ. ट. ठ. ण. “यात्तद।