पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ सत्यापाढविरचितं श्रौतसूत्र- [ तृतीयप्रश्ने-

द्व्यङ्गुले मूलात्समिधमनुस्रावयन् ।

मूलमधस्तनोऽन्तस्तदवधि मूलमारम्याङ्गुलद्वयं मध्ये धारा स्रावयति । प्रतिमुखं जुहोतीति बौधायनः । जुहोतीति पूर्वेणान्वयः । स्नावयन्निति वचनान्मुखेनेति गम्यते । प्रसेचनस्य मुखमाध्यत्वं हंसमुखप्रसेचना इत्येव प्राप्तं मुखेनेतरा इत्यपि सामान्यविधिरेव । एवं परिभाष्य समन्त्रं प्रधानाहतिद्वयं व्याचष्टे-

होत्रा भूर्भुवः सुवरग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायꣳ होत्रा भूर्भुवः सुवः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ।

जुहोतीत्यनुवर्तते । अत्र वचतुष्टयपरिमितमन्नीतं प्रथमाहुतिः स्त्रुतमात्रेण द्वितीया सपादेन नुवेण । मक्षार्य पादानस्नुवयमिति व्यवस्था सेत्स्यति ।

सꣳसृष्टहोममेके समामनन्ति ।

अग्निसूर्यदेवताप्रतिपादकमन्त्रेण संसृष्टदेवतायै होमः संसृष्टहोमस्त मेके शाखिनः । यद्यप्युभयमस्मच्छाखायां पठ्यते तथाऽप्येक इत्युक्तमादरार्थमेकेऽन्ये शाखिनः संसृ- ष्टहोममेव समामनन्ति । ततस्त्वसंसृष्टहोमोऽस्मच्छाखायां शाखान्तरीयो निन्दितुमेवान- दितो न तु तद्विधिरस्ति । कुतः । यथा हि संसृष्टहोमस्य प्रशंसापूर्वकमितरस्य निन्दा- पूर्वकं विधिरस्ति नैवमसंसृष्टहोमस्यापि तु विधिमात्र शाखान्तरीयमनूदितम् । कुतो ज्ञायते, ज्ञायते यन्न स्तौति तमसंसृष्टविधि च संसृष्टविधिमसंसृष्टं च निन्दति नैव तद्विधानार्थ संसृष्टं वा निन्दति । तथा चास्मच्छाखायां संसृष्ट विधान एव तात्पर्यमिति सूत्रकारामिप्रायः । ततस्तूदितानुदितहोमयोः परस्परं निन्दयोभयस्तुतिपूर्वकमुभयोविधि- दर्शनाभयत्र तात्पत्तिमविकल्पः । संसृष्टं देवतामन्त्रं दर्शयति--

अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः ।

जुहोतीति पूर्ववत् । अत्र मीमांसकमतेऽग्निरेव केवलो देवतोभयविधेऽपि मन्त्रे यद- अयं च प्रजापतये च सायं जुहोति यत्सूर्याय च प्रजापतये च प्रातरिति वाक्यमुत्पत्ति विधिरिति ते दर्शयन्ति । स्वशाखोपदेशस्तु(शे तु) तथोभाभ्या५ सायर हूयते, उभाभ्यां प्रातरिति संसृष्टदेवताविधानादग्नये सूर्यायेदं सूर्यायाग्नय इदम् । याज्ञिकास्त्वग्नये ज्योतिष सूर्यायदं विपरीतं प्रातराहुस्तन्मान्त्रवणिकदेवतत्त्वस्य मीमांसकनिराकरणाच्चिन्त्यम् ।

वर्चो मे यच्छेति पुनरोषधीषूपसादयति ।

स्पष्टम् । १५., ज, झ. अठ. ढ, "नरेवाप।