पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- क्यता च । अप्रत्यगाशर्मिन्प्रकृतोपस्थानादिमन्त्राणां तु यत्र प्रतिपादनमात्रं प्रधान कर्मजन्यं तत्रापि जपतुल्यता यम स्वप्रतिपाद्यं प्रविगुणकर्म तत्रोपस्थानादिनाऽर्थप्रकाश. नरूपेणार्थ संस्कुर्यादिति वाल्यार्थे संस्कार्ये स्वदृष्टः संस्कारो मन्त्रेणार्थप्रतिपादनेन जायते । याज्यादिमन्त्रैर्दषट्कारेण स्वादाकारेण वा देवताद्रव्ययोः स्मृतिर्दृष्टमेव प्रयो- जनम् । द्रव्यदेवतादियज्ञार्थानां लिद्धानामपि श्रेयःसाधनतया धर्मत्वेन साध्यत्वादस्ति तेषामपि यज्ञकर्मत्वमिति सर्वे गन्ना यज्ञाझं यज्ञकर्मार्था इति सिद्धम् । न त्वङ्गत्वं प्रामाण्यद्वारेति किमुक्तम् । नहि बोहोणामङ्गत्वेऽपि प्रामाण्यमस्ति । सत्यम् । ने हि मन्त्राणां शब्दविधया प्रामाण्यं, तथाऽपि नियमविधिरयं मन्त्रा एव यज्ञकर्मार्थी इति । अत एव बौधायनाचार्य:-'मरेव स्मृतमनुष्ठितं श्रेयःसाधनम् ' इति । येषां च मन्त्रा न सन्त्येव तेषां स्मृतिस्तु विधायकम्य एव । न हि वैदिककर्म प्रकारान्तरेणा- नुसंधातुं शक्यम् । ततो गत्यन्तरामावाद्विधायकवेव स्मारकत्वं कल्पनीयम् । यथा 'वसन्ताय कपिचलानालयते । इत्यादिमन्त्रेष्वगत्या विधायकताऽपि कल्प्यते मीमांत- कैरेवं विधायकेषु मन्त्रशक्तिः कल्पिता । न च तेऽपि मन्त्रा इति वाच्यम् । तूष्णी चतुर्थमित्यादौ मन्त्रजितकर्मविधानाग्ज्ञायते विधिस्मारितेषु न मन्त्रस्मारितत्वमस्तीति । अन्यथा किमपि तूष्णीकं कर्म न स्यात् । एवं पालनलक्षणकर्ममु विधिरेव स्मारकः । स्मार्तेष्वपि तूष्णीकेषु तथैव । अत्र संग्रह श्लोका:- कर्मप्रयत्नो धात्वर्थैरनुरक्तो विधीयते । धातुप्रकृतिकर्याच्या प्रत्ययैस्तु विधायकैः ॥ १ ॥ तदङ्ग देवता द्रव्यं यज्ञाविष्टं च कर्म यत् । सैव ध्यंशा मादनोत्ता क्रिया सवोच्यते बुधैः ॥ २ ॥ प्रयत्नस्याभिधा नास्ति स्वरूपेणैव कुत्रचित् । अनुरजकधावर्षदा दोऽवगम्यते ॥ ३ ॥ धात्वबैंक्येऽपि भेदोऽस्ति ह्यभ्यासाद्यैस्तु पश्चभिः । तत्कर्म द्विविधं प्रोक्तमर्थज्ञानमतरत् ॥ ४ ॥ अर्थज्ञानं द्विधैकं तु गुणो यो देवतार्थयोः । संस्कारकं तु तन्मन्त्राः संस्कारार्था इतीरिताः ॥ ५॥ दृष्ट संस्कारका याज्यानुवाक्या अथ हौत्रके । उच्यमाना अदृष्टस्य संस्कारस्याङ्गतां गताः ॥६॥ अर्थज्ञानं द्वितीयं न जन्यते येन संस्कृतिः । प्रधानभूतं तत्तस्य मन्त्राश्चापूर्वसाधनम् ॥ ७॥ १ ख. छ. न म । ३ क. ग. च... प्रयलैस्तु ।...