पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

चाभिमृशति सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति प्रातः ।

उन्नीत स्थाली चाभिमृशतीत्युभयत्र संबध्यते ।

पशून्मे यच्छेति यत्रोन्नयति तदुपसादयति ।

उन्नीतं यत्र तत्तत्रैवोपसादयति । न स्थलान्तर इति वक्तुमेवमुक्तम् । उपोन्न. यनस्थलसमीपे ।

प्राचीमुदीचीं वाऽऽहृत्यापरेण गार्हपत्यमुपसादयतीत्येकेषाम् ।। १७ ।।

उन्नयनस्थलात्प्राची दिशं प्राची खुचं चाऽऽहृत्य नीत्वेत्यर्थ एवमुदीचीमित्यपि । गार्हपत्यपश्चाद्भाग उप समीपे विकल्पः पूर्वेगात्र कूर्च उपमादनं वैखानमप्रभृतिभिरुक्तं पितृमेधे चोपसादनीयोपावहरणीयकूधयोः प्रतिपत्तिविधानात्कूचा ज्ञेयौ । तयोरेक एवोभयत्रोपलादनार्थों द्वितीयस्तु प्रारद्रवण त्रुच उपमंग्रहेण हरणार्थ इति संज्ञा- द्धयात्प्रतीयतेऽथवा भूमावेव प्रथम उपसादनं द्वितीय एवोपसादन ओषधीषूपसादय- तोति विशेषविधानादाचार्यस्य कूर्चद्वयम् ।

पालाशीꣳ समिधं प्रादेशमात्रीमेकां द्वे तिस्रो वोपरिष्टात्स्रुग्दण्ड उपसंगृह्य ।

समिधः प्रादेशमात्रत्वं नियम्यते । तेनान्यत्रारनिमात्रत्वं प्रादेशमात्रत्वं विक. रुपते । नुग्दण्डस्योपरिष्टाद्धृत्वा विकल्पैनैकादिकाः ।

र्वन्तरिक्षं वीहीति समया गार्हपत्यस्यार्चिर्हरति ।

गार्हपत्यस्याचिः समया समीपं प्रतिहरति स्नुचमिति शेषः ।

प्रागुद्द्रवन्दशहोतारं व्याचष्टे ।

वाक्यशः पठेत् । उत्थाय प्रागच्छन्प्राची दिशं गच्छन्नित्यर्थः । कूर्चामुर्च गृही- लोन्तरिक्षमित्यधिःसमीपं नीत्वा तत उद्वन्दशहोतारं वदेत् । शतृप्रत्ययेन मन्त्रप्रा. गमनयोः सहभावः । गाई पत्याहाहवनीयं हरति । मुखमात्रे धारयन्निति कात्यायनः ।

अग्नये त्वा वैश्वानरायेति मध्यदेशे निगृह्णाति ।

मध्यदेशो गार्हपत्याहवनीययोस्तत्रदेशेऽन्तरिक्ष एव निगृह्णाति नीचां यमिता स्थिरां करोतीति यावत् ।

वाताय त्वेत्युद्यच्छति ।

निगृहीतप्रदेशादूर्ध्व किंचित्करोति ।

.प. उ. ज. झ. न. प्राची बा पोहत्यप' । २ प. इ. ज. म. म. द. प्राहु ।