पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ७स० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४५

ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमिति सायमामन्त्रयते ।

यजमाने त्वामुन्नयेति प्रसवाभिधानाद्यजमानमामन्त्रयत इत्यर्थात् ।

ओमुन्नयामि हव्यं देवेभ्यः पाप्मनो यजमानमिति प्रातः।

आमन्त्रयत इत्याकृष्यते ।

प्रवसत्योमुन्नयेति स्वयमात्मानं प्रत्येव ब्रूयात् ।

स्वयमध्वर्युरात्मानं प्रति ब्रूयाद्यजमाने प्रवप्सति तथा वा तेनैव न्यायेन स्वयं होमेऽपि स्वयमात्मानमित्यपि सिद्धम् । एवं प्रैषार्थकर्तर्यनादिष्टे त्वयमेव न्यायस्तत्र तत्रा- स्माभिः पूर्वं दर्शित एव । हविर्देवानामित्यादि याजमानं प्रसूते च ।

अग्नये च त्वा पृथिव्यै चोन्नयामि वाताय च त्वाऽन्तरिक्षाय चोन्नयामि सूर्याय च त्वा दिवे चोन्नयाम्यद्भ्यश्च त्वौषधीभ्यश्चोन्नयामीति चतुरः स्रुवानुन्नयत्युत्तमेन द्विः पञ्चावत्तिनः ।

एकेनेतिकरणेन विनियोगादेकमन्त्रत्वे प्राप्तेऽप्युत्तमेनेति वचनान्नानामन्त्रता । स्वा. नुवपरिमितानि द्रव्याणि त्रुवास्तान्प्रतिमन्त्रभेकैकमुन्नयेदेवं चतुःसंख्याकान् । उन्नयन पूरितस्योर्ध्वमानयनं प्रापणान्तं तथाच द्विकर्मकत्वात्स्त्रवमुन्नयति प्रापयति क्रियारम्भे मन्त्रः । उत्तमेनाग्यश्च त्वौषधीभ्यश्चोन्नयामीत्यनेन ।

भूरिडा भुव इडा सुवरिडा करदिडेति वा ज्वलदिडेति पञ्चावत्तिनः ।

पूर्वे चत्वारश्चतुर्णा विकल्पार्थाः । पूर्वमावृत्तस्य विकल्पार्थः पञ्चमः पश्चावत्तिनः ।

यं प्रति पुत्राणां कामयेतानेनर्ध्नुयामिति तं प्रति पूर्णमुन्नयेत् ।

पुत्राणां मध्ये यं पुत्रं यजमानोऽनेनाहमृध्नुयामृद्धिं गच्छेयं तं पुत्रं प्रति पूर्ण तं पुत्रमुद्दिश्यैकं नुवं पूर्णमन्यानपूर्णानुन्नयेत् ।

यदि कामयेत सर्वे सदृशाः स्युरिति सर्वान्समश उन्नयेत् ।

सदृशाः सर्वेधनुयामिति यदि कामयेतेत्यर्थः । समशः समान्पूर्णानित्यर्थः ।

उन्नीतं दशहोत्राऽभिमृशति न वाऽभिमृशति ।

उन्नीतं जुग्गतं दशहोत्रा चित्तिः गित्यनेन तुल्यश्रुतित्वाद्विकल्पः ।

सजूर्देवैः सायं यावभिः सायं यावानो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति सायमुन्नीतꣳ स्थालीं