पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ सत्यापाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्चे-

यः कामयेत शूरो मे राष्ट्र आजायेतेति पुनरेव तस्यावेक्षते यथा पुरस्तात् ।

राज्ञः कामोऽयं मे राज्ये शूर एव क्षत्रिय उत्पद्यतामिति कामस्योद्भवस्थ इति तृण- दीप्त्या नित्यावेक्षणात्पुनरवेक्षत इत्यर्थः । एतानि काम्यानि यजमानेन संकल्पिते कार्याणि ।

अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति परिवाजपतिरिति वा ।

प्रथमं तावदेव यजुरग्निहोत्रप्रकरणपठितं द्वितीया च सर्वगार्हपत्याद्ग्रहणं त्यागश्च गार्हपत्ये संस्कारा इति । गतार्थम् ।

घर्मोऽसि रायस्पोषवनिरिहोर्जं यच्छेति वर्त्म कुर्वन्नुदगुद्वासयति ।

भकारेषु किंचित्कर्षन्निवोदगानयति स्थालीम् ।

प्रजां मे यच्छेत्यन्ते धारयति ।

अन्तेऽझारप्रान्ते स्थिरी करोति अर्थसिद्धं ततो बहिरङ्गारेम्यः स्थापनं तूष्णीमेव ।

प्रत्यूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूतमकर्तेति तेन गार्हपत्येऽङ्गारान्प्रत्यूहति भूतकृतः स्थाप्येति सस्यं यजमानस्येति वा ।

प्रत्यूहति मेलयति ।

देवस्य त्वेति स्रुवमग्निहोत्रहवणीं चाऽऽदाय ।

आदद इत्यन्तः । द्रव्यपृथक्त्वेऽभ्यावर्तत इत्यावृत्तिस्त्वेकवचनाच्च ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

समाप्तं वाक्यं रक्ष इत्यन्तं गतम् ।

सुपर्णां त्वा सुपर्णमयीꣳ हिरण्ययष्टिरस्यमृतपालाशाः स्रोतो यज्ञानामित्यग्निहोत्रहवणीꣳ संमार्ष्टि ।

हस्तेन संमार्जनं बिलस्य दृष्टप्रयोजनं स्यादेवमभ्यासोऽपि यावदपति बिलगतं रजः ।

अरिष्टो यजमानः पत्नी चेत्युभयम् ।

सहैव द्वयं तथा च दक्षिणेनैकैकं गृहीत्वा वामे निघाय दक्षिणेन समार्गो याव- दुन्नयनमत्यागः । उभयमित्यवयवद्वयात्मकमेकमेव व्यमिति चेष्टापृथक्त्वेऽपि न मन्त्रावृत्तिः ।

प.क. ज. स. म. द. वक्षेत य" । २ क.च. ग, च. छ. ट. ट, ण, प्ये स।