पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४३

धृष्टिरसीत्युपवेषमादाय निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूहति ।

उपवेषोऽङ्गारनिर्हरणार्थ काष्ठम् । उदगायतनान्निःसारयति तेनोपवेषेण ।

भूतकृतः स्था षोढं जन्यं भयꣳ सह तेन यं द्विष्म इति वा ।

निर्हरणे मन्त्रो विकल्पेन ।

व्यन्तान्करोति ।

अन्त आयतनस्य तस्माद्विगता अङ्गारास्तादृशान्करोति गार्हपत्यायतनाबहिनिर्ग- मयतीत्यर्थः।

इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु पुष्टिरिति तेष्वग्निहोत्रमधिश्रयति ।

तेष्वङ्गारेवग्निहोत्रसंबन्धिद्रव्यमग्निहोत्रस्थाल्यां स्थितमधिश्रयति सामर्थ्यात् ।

समुदन्तꣳ होतव्यम् ।

समुदन्तं दोहानन्तरं फेनवदेवाऽऽनीयैवाधिश्रितमात्रमेवोन्नयनादिना होतव्यमित्यर्थः ।

अनन्तरं वाऽधिश्रयणादुद्भवः स्थोदहं प्रजया पशुभिर्भूयासमिति तृणं प्रदीप्यावेक्षते ।

अधिश्रितमेव वा पक्षे संस्कार उच्यते । तेन प्रदीप्ततृणप्रकाशेन स्थालीगतं द्रव्यम- वनतो भूत्वेक्षते । मार्हपत्यादेव प्रदीपनं तत्त्यागश्चानन्तरमिति तु समुदन्तं होतव्यमि. त्यत्रावेक्षणादि नास्ति ।

हरस्ते मा विनैषमिति स्रुवेणाद्भिः प्रतिषिञ्चत्यमृतमसीति वा ।

हस्तपात्रयोः परिसंख्यार्थं सुवेणेति बिन्दुमात्रपरिसंख्यार्थमद्भिरित्युक्तम् ।

गोदोहनसंनेजनेन प्रतिषिच्यमेकेन स्तोकेन प्रतिषिच्यं प्रतिषिक्तं पशुकामस्य ।

पशुकामस्य यजमानस्य गोदोहनपात्रस्य संजनं संनिज्यते प्रक्षाल्यते येनोदकेन तेन प्रतिषेचनीयं तेनैकेन बिन्दुना प्रतिषेचनीयमेवं प्रतिषिक्तं पशुकामस्य नाद्भिः प्रति- देकोऽपि त्वयमेवेत्यर्थः । मन्त्रस्तु पूर्वयोरन्यतर एव ।

अप्रतिषिक्तं तेजस्कामस्याभिचरतस्तितीर्षतो वा ।

अद्भिरपि न प्रतिषिक्तं कार्य तेजः शास्त्रादिना कामयमानस्य तथाऽभिचारमिच्छ- तस्तथा तितीर्णतः पाप्मादिकमनिष्टं तनुमतिक्रमितुमिच्छतोऽपि यजमानस्याप्रतिषिक्तमेव पूर्ववत् । ।