पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७स० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३७

यदरण्योः समारूढो नश्येद्यस्य चोभावनुगतावमिनिम्रोचेदम्युदियाद्वा पुनराधेयमग्न्या- धेयं वेति । अत्र हि निमित्तफलनिरपेक्षमग्न्याधानमात्रं तृतीयं विधाय किमुद्दिश्येदं कर्मान्तरं कर्तव्यमित्यपेक्षायामथापहृताग्नेरित्यादिना निमित्तान्युक्तानि तैरेव च कर्म- भेदः ख्यापितः । आचार्येण तु विध्यपराधे पुनराधेयमेवोक्तमतो नास्य विकल्प एषु निमित्तेषु मत इति भाति तथाऽपि शास्त्रान्तरादग्न्याधानमात्रं निमित्तैस्तु केवलं विना नामधेयं प्रायश्चित्तं विधीयते । तत्रोभयोरन्यतरद्ग्राह्यं, तदप्याचार्यस्येष्टमेव । कथम् । इत्थम्-यदयं प्रायश्चित्ताधाने तृतीये सामान्यरूपस्याग्निमादधीतेत्यस्यानुवादस्यानु- कारेण ब्राह्मणमेव सूत्रयति तेन ज्ञायते तृतीयं पुनराधेयमग्न्याधेयसदृशं कर्मान्तरं वोभयत्रापि होमा ज्ञेयाः । अन्यथैतत्तृतीयमग्न्याधेयविधानं व्यर्थं स्यात् । अतस्त्विदं प्राया धानमेव न तु विध्यपराधे वक्ष्यमाणेषु निमित्तेषु, यदि न प्राप्नुयात्तदा व्यर्थमेव स्यात् । विध्यपराधेऽयं शब्दो न नामधेयं किं त्वेषु निमित्तेष्वग्निनाशे सति पुनरनेन कर्मणाऽऽधेय उत्पाद्य इति पुनराधेयशब्दार्थो विवक्षितः । किंच नैतत्तृतीय आधाने कर्मान्तरे नामधेयं संभवति किं तु पुनराधेयवदिति वक्तव्यं न तु पूर्वोक्तार्थे- नैवार्थवदिति न किंचिदनुपपन्नम् ।

[आधानप्रभृति यावज्जीवं गार्हपत्यदक्षिणाग्नी धार्येते तथा सभ्यावसथ्यौ दक्षिणाग्नेस्त्वनुगतस्य मन्थनकल्पो यदि मथित्वाऽऽधीयते यद्याहार्य आहरणमर्थायार्थायाऽऽहवनीयं गार्हपत्यादुद्धरति नित्यं गतश्रियो धार्यत आयुष्कामस्य वा ।। १५ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने षष्ठः पटलः।]

इति तृतीयाधेयं समाप्तम् । समाप्तमग्न्याधेयप्रकरणम् । [+ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने षष्ठः पटलः ॥६॥

3.7 अथ सप्तमः पटलः।]

अग्निहोत्रं व्याख्यास्यामः ।

अमिहोत्रमिति कर्मनामधेयं तत्प्रख्यं चान्यशास्त्रमित्यत्र जैमिनिना निर्णीतं तस्य व्याख्यानं (न) प्रतिज्ञा । अत्रास्मच्छाखायां बहूनां मन्त्राणामनुपलम्भादहूनां कर्मणां

  • चतुष्कोणचिहान्तर्गतं सूत्रं व्याख्यापुस्तकेषु न विद्यते । व्याख्यानं च नोपलभ्यते

पुस्तकेषु। + चतुष्कोणचिहान्तर्गतं पुस्तकेषु न विद्यते ।

१ज, झ. ढ. धारयत्यायु। ४३