पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ सत्यापादविरचितं श्रौतसूत्रं- {३ तृतीयप्रश्ने-

ततः पवमानहापि निषेत्तेभ्यः पश्चादग्नीषोमीयादीनामनुनि प्यानां स्थानेऽनु- निर्वाप्यामाह--

आग्निवारुणमेकादशपालमनुनिर्वपेत् ।

अग्नीषोमीयवत्सर्वम् । समाप्तं पुराधानम् । अथ प्रायश्चित्ताधानम् ।

यः पराचीनं पुनराधेयादग्निमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेकः केतः सकेतः सुकेतो विवस्वाꣳ अदितिर्देवजूतिरिति ।

योऽरण्यादिनाशादिना निमित्तेनाग्निमादधीत न पुनराधेयनिमित्तेनेति वक्तुं पराची. ममित्युक्तम् । यः पुनराधेयादन्यत्राग्निमादधीत स एतान्होमाजुद्द्यात् । होमस्वात्प्रक- तेऽग्न्याधेये पूर्णाहुत्यन्तरमेता आहुती होतीति भाष्यकृत् । उपहोमत्वेन पुरस्तात्विष्टकृतो जुहोतीत्येवं स्पष्टमाचष्ट बौधायनः । तृतीयमादधान आग्नेयस्य पञ्चकपालस्य पुरस्ता- स्विष्टकृतः त्रुवाहुती होति लेकः सलेक इत्याधुक्तवान् । तृतीयमिति न तृतीयप्र- ऑगे कि तु, अग्न्याधानं पुराधानं च द्वे मुख्य आधाने ताभ्यामन्यदमुख्यं तदतिदिष्ट धर्म कर्मान्तरं प्रायश्चित्ताधान केनापि धर्मेण क्रियमाणं तृतीयमित्युच्यते । तस्य प्रथम द्वितीयतृतीयादिप्रयोगेष्वेते होमाः कर्तव्या इति फलितं भवति । ततस्तु प्रायश्चित्ताथानं पुनराधेयस्यैव विकार इत्युक्तमिति माति यतः पञ्चकपालस्य पुरस्तादित्याह । तन्न । पुनःप - परिभाषायां स एवाऽऽहाथेदं तृतीयाधेयं कतरत्खल्विदमुपपते प्रयत्यग्न्याधेयं पुनराधेयमिति बपौत् । ततो द्वयमपीष्टम् । तत्तत्पशेऽष्टाकपालस्य पुरस्तास्त्विष्टकृत एते होमा ज्ञेयाः। आपस्तम्बनाप्युक्तम् - पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्याले. खन इति । मुख्यात्पुनराधेयादन्यत्र प्रायश्चित्तपुनराधेयेऽप्येते होमाः स्युः । अस्मदा- चार्यस्येदमेवाभिप्रेतं यतो मुख्यपुनराधेयादन्यत्राग्निमादधीतेति सामान्येन विधानाहिवि. धेऽपि प्रायश्चित्ताधाने भवन्त्येते होमा इति । न तावदयं पुनराधेये गुणविधियः परा- चीनं पुनराधेयादित्यभिधानात् । ताई येन पुनराधेयं कृतमुत्सर्गपूर्वकं तदनन्तरं क्रियमाण आधान एवं प्राप्नुयात् । न । यः, पराचीनं पुनराधेयादित्यत्रा- यमर्थोऽभिप्रेतश्चेत्तदा बौधायनेनोक्तमेव स्यात् । कथम् । पुनराधेयानन्तरं किया माणं तृतीयमेव कथं पूर्वनिमित्तभेदेन द्विः पुनराधेये सति तथा पुनराधेयानन्तरं द्विरन्याधये सति । तस्मादग्न्याधेयपुनराधेयाभ्यां भिन्नं तृतीयमित्युक्तम् । बौधा- यनापस्तम्बवैखानसैस्त्वत्रैवाभिहितं कर्मभेदं विनैव प्रयोगभेदख्यापनाय संतिष्ठते तृती. यमा यमित्युक्त्वोक्तमयापट्टतामेष्टारणिकस्य ब्रह्मौदनेनैव प्रतिपद्यत इति । तथा ख. 'प्रत्य। २ ख. च. छटवादिति । त।