पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ष०पटकःJ महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३५

तस्योपांशु सर्वं क्रियत ओत्तमादनूयाजात् ।

ये निगदाः परप्रैषार्थास्तेषां तु सामर्थ्यादुर्भाव एवान्यदङ्गप्रधानं सर्वमुपांशु । आ, उत्तमादिति मर्यादायाम् । इदानी याजुषे हौत्रे विशेषमाह-

अग्नाग्नेऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्न इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति पुरस्ताद्वषट्कारात् ।

ननु दर्शपूर्णमासयोर्होत्रं व्याख्यास्याम इत्येव वक्ष्यति कः प्रसङ्गो हौत्रस्येति चेत्सत्यं तथाऽपि तेनैव हौत्रेण विकृतिविष्टिपशुचातुर्मास्येषु सौत्रामण्यां नक्षत्रेष्टि- वेवरूपेष्वन्येष्वपि हौत्रातिदेशोऽस्त्येव । याजुषं तदने व्याख्यास्यते । समिदादिषु चतुर्पु प्रयाजेषु याज्यासु विभक्तिमुक्त्वा प्रयाजेन वषट्करोतीति स्वशाखायामाह पुरस्तात्पुरस्ताद्वषट्कारात् । एवं प्रयोगः-वियन्त्वग्नाग्ने यौ० वेत्वग्नावग्ने पौ. वियन्त्व- . निमग्ने वौ. वेत्वग्निनाऽग्ने वौ० एवं ज्ञेयम् ।

पुनरूर्जेति पुरस्तात्प्रयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति ।

यदा पुरस्तात्तदा जुह्वा व्यामृतत्वात्सुवेणाऽऽज्यस्थाल्या गृहीत्वा वेदमुपभृत्य दविं. होमधर्मेण जुहोति यदोपरिष्टात्तदा जुलैवाऽऽज्यस्थाल्या एव भाष्यकृतोक्तन्यायेन जयहोमवत् ।

वृधन्वन्तमाग्नेयस्याऽऽज्यभागस्य निगमेषूपलक्षयेत् ।

अग्नये वृधन्वतेऽनुब्रह्मग्निं वृधन्वन्तं यजाग्नेर्वृधन्वतोऽहं देवयज्ययाऽग्नेर्वृधन्वतोऽ. हमुज्जितिमिति । पुरोनुवाक्याऽऽपस्तम्बादिमिरुक्ताऽग्निं स्तोमेनेति ।

पवमानं सौम्यस्य ।

आज्यभागस्येत्यनुवर्तयित्वा(न्य) पूर्ववज्ज्ञेयम् ।

सह रय्येति पुरस्तादनूयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति।

गतम्

देवो अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्द्वे विभक्ती दधाति ।

गतार्थम् । वषट्कारात्पूर्वम् ।

उच्चैरुत्तममनूयाजꣳ संप्रेष्यति ।

अनुवादमात्रमोत्तमादन्याजादितिमर्यादाप्रदर्शनाय ।

  • सूत्रपुस्तकेषु वृधन्वन्तमित्यस्य स्थानेऽग्निं बुधन्वन्तमिति वती।

१ क. ग. उ. ण. दिने । ख. च छ, ट. देवे ।