पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० सत्याषाढविरचितं श्रौतसूत्र- [तृतीयप्रभे-

अग्नीषोमीयमेकादशकपालमनुनिर्वपेदग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुम् ।

निर्वपैदाग्निमुद्बासयिष्यनुद्वासननिमित्तवैश्वानरस्य स्वशाखीय वाक्यं पठितं तत्र हे एव हविषी इत्यर्थः । एकेषामेकस्यां शाखायां परस्यां सर्वाणि पञ्चेत्यर्थः ।

पुरस्तात्स्विष्टकृतो या ते अग्न उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश रथंतरेण साम्ना गायत्रेण छन्दसा ततो नो मह आवह या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूस्तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ततो न ऊर्जमा कृधि गृहमेधीयं च वर्धय या ते अग्ने सृर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश बृहता साम्ना जागतेन छन्दसा ततो नो वृष्ट्याऽवधि यास्ते अग्ने विभक्तीरिन्द्र सूकर आभर तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् । यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः। ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् । ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथातथम् । अगन्नग्निर्यथा लोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति सप्ताऽऽहुतीर्हुत्वा ज्वलतोऽग्नीनवसृजति यावद्दर्शपूर्णमासावभिष्टुतौ तावच्चिरमवसृष्टाग्निर्भवति ।। १४ ।। संवत्सरं द्वादशाहं वा ।

निमित्तानन्तरं यत्पर्व तनेष्ट्वाऽनन्तरं प्रतिपदि योत्सर्गेष्टिस्तस्याः स्विष्टकृतः पूर्व सप्ताऽऽहुताईत्वा - संस्थाप्योष्टिं प्रदीप्तानग्नीनवसृजत्युद्वासयन्तीत्यर्थः । उद्वास्य पुन- रादधीतेतिश्रुतेः , उद्वासयिष्यन्निति च श्रुतेः । अवस्नति विसजति । यदर्थतयाss- हितास्तत्संबन्ध विमोच्य स्वस्य निनं स्थानं यत आगतास्तत्र प्रापणं देवपूजादौ विसर्जनं दृश्यते तत्करोतीत्यर्थोऽवगम्यते । वर्षात शरदि वा पुनराधेयकालस्तावत्पर्य- न्तमवमृष्टाग्निर्मवतीति वक्तव्ये यावद्दर्शपूर्णमासावित्यायुक्तं तत्तु वर्षासु कस्मिन्नपि पर्वणि रोहिण्यादिनक्षत्रत्रयान्यतरस्मिन्या स्वेच्छया पुनराधानमिति मा भूकिंतु सौरेण चान्द्रेण वा मानेन वर्षौ प्रवृत्तं यत्प्रथम पर्व तत्र नित्येष्टेलोपो मा भूदिति । तत्र वर्षौ प्रवृत्ते यदि पुनराधेयनक्षत्रं स्यात्तदैव पुनराधेयं कार्यं नो चेत्प्रथमपर्वण्येव पञ्चदश्यामेव । ततः पूर्व शक्त्यनुसारेण कमपि पक्षमाश्रित्य ब्रह्मौदनं प्रथमं श्रपयित्वा ततः श्व

१५. च. ढ, मेखि च । २ इ. ज. स. भिहिती । न. "भिहतीन