पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देप०पटलः] ' महादेवकृतवैजयन्तींव्याख्यासमेतम् ।

श्वोभूते पौर्णमासेन यजते व्याहृतीभिर्हवीꣳष्यासादयति तथा संवत्सरे ।। १३ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने पञ्चमः पटलः ।

श्वोभूतेऽन्वाधानादि प्रतिपदि यनते तत्र वेद्यां हपिरासादनं कुर्यात्तथा संवत्सर- समाप्तिर्यस्याममावास्यायां तस्यामपि व्याहृतीभिरासादनमितःपरं संवत्सरान्तरे न वीप्साया अश्रवणात् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां तृतीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥


3.6 अथ षष्ठः पटलः ।

चतुर्भिः पटलैरुक्तमाधानमधुनोच्यते । पुनराधानमकेनाथाग्निहोत्रं द्वयेन च ॥

पुनराधेयं व्याख्यास्यामस्तस्याग्न्याधेयेन कल्पो व्याख्यातः ।

पुनरनयो येन कर्मणाऽऽधीयन्ते तत्पुनराधेयमग्न्याधेयं तु पूर्वोक्तं तस्य विकारः। वक्ष्यति ह्याग्न्यायिकीर्दवा पुनराधेयिकोदक्षिणा ददातीति । सत्येवाग्न्याधयत्वे गुणेन विकृतं पुनराधेयमतस्तेन कल्प इतिकर्तव्यता व्याख्यातेत्यर्थः ।

अग्नीनाधायैतस्मिन्संवत्सरे ज्यानिं पुत्रमर्त्यां वाऽभ्येति स्वेन वाऽङ्गेन विरुध्यते न वर्ध्नोति स पुनराधेयं कुर्वीत ।

ज्यानिहा॑निद्रव्यादेः पुत्रमरणं वेति स्वीयेन वाऽङ्गेन विरुध्यते विरोधं गच्छति स्वाङ्गविकलो भवति न वा समृद्धिमधिको प्राप्नोति । एतेषामन्यतमस्मिनि(मे निमित्ते प्रथमसंवत्सरमध्ये सति पुनराधेयं कुर्वीत । आपस्तम्बेनोक्तं प्रनाकामः पशुकामो वेति कामनायां यदा कदाऽपीति । भरद्वाजस्तु यावज्जीव पुनराधेयस्य कालो नात्ये- तीत्याश्मरथ्यः संवत्सर इत्यालेखन इति कदाऽपीति ।

पौर्णमास्येष्ट्वाऽमावास्यायामाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्नित्येकेषाम् ।

वैश्वानरगुणविशिष्टोऽस्याग्निर्देवता ।

१ घ. ङ. ज.श. व. द. मासी य° । २ घ. ह. ज. झ. य. 3. वाऽन्वेति। क.ग. ट, तरस्मि । ४ के. ख. ग. छ.ट. 8. वास्यया वाड:मे।